SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ तृतीयाध्याये प्रथमः पादः (६८) कारकं कृता (९०) काकाद्यैः क्षेपे (६९) नविंशत्यादिनैकोऽच्चान्तः (९१) पात्रेसमितेत्यादयः (७०) चतुर्थी प्रकृत्या . (९२) क्तेन (७१) हितादिभिः (९३) तत्राहोरात्रांशम् (७२) तदर्थार्थेन (९४) नाम्नि (७३) पञ्चमी भयाद्यैः (९५) कृद्येनाऽऽवश्यके (७४) क्तेनाऽसत्त्वे (९६) विशेषणं विशेष्येणैकार्थं (७५) पर:शतादिः कर्मधारयश्च (७६) षष्ठययत्नाच्छेषे (९७) पूर्वकालैक-सर्व-जरत्(७७) कृति पुराण-नव-केवलम् (७८) याजकादिभिः (९८) दिगधिकं संज्ञा(७९) पत्ति-रथौ गणकेन तद्धितोत्तरपदे (८०) सर्वपश्चादादयः (९९) संख्या समाहारे च (८१) अकेन क्रीडा-ऽऽजीवे द्विगुश्वाऽनाम्न्ययम् (८२) न कर्त्तरि (१००) निन्द्यं कुत्सनैरपापाद्यैः (८३) कर्मजा तृचा च . (१०१) उपमानं सामान्यैः (८४) तृतीयायाम् (१०२) उपमेयं व्याघ्राद्यैः (८५) तृप्तार्थ-पूरणा-ऽव्यया- __ साम्यानुक्तौ ऽतृश्-शत्रानशा (१०३) पूर्वा-ऽपर-प्रथम-चरम(८६) ज्ञानेच्छा-ऽर्चार्था जघन्य-समान-मध्यऽऽधारक्तेन मध्यम-वीरम् (८७) अस्वस्थगुणैः (१०४) श्रेण्यादि कृताद्यैश्च्व्यर्थे (८८) सप्तमी शौण्डाद्यैः (१०५) क्तं नञादिभिन्नैः (८९) सिंहाद्यैः पूजायाम् (१०६) सेड् नाऽनिटा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy