SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने (१३२) सुग-दुर्गमाधारे (१३३) निर्गो देशे (१३४) शमो नाम्न्यः (१३५) पार्धादिभ्यः शीङः (१३६) ऊर्ध्वादिभ्यः कर्तुः (१३७) आधारात् (१३८) चरेष्टः (१३९) भिक्षा-सेना-ऽऽदायात् (१४०) पुरो-ऽग्रतो-ऽग्रे: सर्तेः (१४१) पूर्वात् कर्तुः (१४२) स्था-पा-स्ना-त्र: क: (१४३) शोकापनुद-तुन्दपरि __ मृज-स्तम्बेरम-कर्णेजपं प्रिया-ऽलस-हस्ति-सूचके (१४४) मूलविभुजादयः (१४५) दुहेर्डेघः (१४६) भजो विण् (१४७) मन्-वन्-कनिप्-विच् कचित् (१४८) विप् (१४९) स्पृशोऽनुदकात् (१५०) अदोऽनन्नात् (१५१) क्रव्यात्-क्रव्यादावाम पक्वादौ (१५२) त्यदाद्यन्य-समानादु पमानाद् व्याप्ये दृशः टक्-सको च (१५३) कर्तुर्णिन् (१५४) अजाते: शीले (१५५) साधौ (१५६) ब्रह्मणो वदः (१५७) व्रता-ऽऽभीक्ष्ण्ये (१५८) करणाद् यजो भूते (१५९) निन्द्ये व्याप्यादिन् विक्रियः (१६०) हनो णिन् (१६१) ब्रह्म-भ्रूण-वृत्रात् क्विप् (१६२) कृगः सु-पुण्य-पाप कर्म-मन्त्र-पदात् (१६३) सोमात् सुगः (१६४) अग्नेश्वे: (१६५) कर्मण्यग्न्यर्थे (१६६) दृशः क्वनिप् (१६७) सह-राजभ्यां कृग्-युधेः (१६८) अनोर्जनेर्ड: (१६९) सप्तम्या: (१७०) अजाते: पञ्चम्या: (१७१) क्वचित् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy