SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ पञ्चमाध्याये प्रथमः पादः ५३ ६३ रजनि-दोषा-दिन दिवसाट्टः (१०३) हेतु-तच्छीला-ऽनुकूले- ऽशब्द-श्लोक-कलहगाथा-वैर-चाटुसूत्र मन्त्र-पदात् (१०४) भृतौ कर्मणः (१०५) क्षेम-प्रिय-मद्र-भद्रात् खा-ऽण (१०६) मेघर्त्ति-भया-ऽभयात् खः (१०७) प्रिय-वशाद् वदः । (१०८) द्विषन्तप-परन्तपौ (१०९) परिमाणार्थ-मित नखात् पचः (११०) कूला-ऽभ्र-करीषात् कष: (१११) सर्वात् सहश्च (११२) भृ-वृ-जि-तृ-तप-दमेश्च नाम्नि (११३) धारेर्धर्च (११४) पुरन्दर-भगन्दरौ (११५) वाचंयमो व्रते (११६) मन्याण्णिन् (११७) कर्तुः खश् (११८) एजे: (११९) शुनी-स्तन-मुञ्ज-कूला ऽऽस्य-पुष्पाद्धेः (१२०) नाडी-घटी-खरी मुष्टि-नासिका-वाताद् ध्मश्च (१२१) पाणि-करात् (१२२) कूलादुद्रुजोद्वहः (१२३) वहा-ऽभ्राल्लिहः (१२४) बहु-विध्वरुस्तिलात् तुदः (१२५) ललाट-वात-शर्धात् तपा-ऽज-हाक: (१२६) असूर्योग्राद् दृश: - (१२७) इरम्मदः (१२८) नग्न-पलित-प्रिया-ऽन्ध स्थूल-सुभगा-ऽऽढ्यतदन्ताच्च्व्यर्थेऽच्चेर्भुवः खिष्णु-खुकञ् (१२९) कृगः खनट करणे (१३०) भावे चाऽऽशिताद् भुवः खः (१३१) नाम्नो गमः खड्-डौ च , विहायसस्तु विहः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy