SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ पञ्चमाध्याये प्रथमः पादः (१७२) सु-यजोङ्खनिप् (१७३) जृषोऽतृ: Jain Education International (१) श्रु-सद - वस्भ्यः परोक्षा वा (२) तत्र क्वसु - कानौ तद्वत् (३) वेयिवदनाश्वदनूचानम् (४) अद्यतनी (५) विशेषाविवक्षा- व्यामिश्रे (६) रात्रौ वसोऽन्त्ययामा स्वप्तर्यद्य (७) अनद्यतने ह्यस्तनी (८) ख्याते दृश्ये (९) अयदि स्मृत्यर्थे भविष्यन्ती (१०) वाऽऽकाङ्क्षायाम् (११) कृतास्मरणा-ऽतिनिह्नवे परोक्षा (१२) परोक्षे (१३) ह-शश्वद्-युगान्त: प्रच्छ्ये ह्यस्तनी च (१४) अविवक्षिते (१५) वाऽद्यतनी पुरादौ (१६) स्मे च वर्त्तमाना (१७४) क्तक्तवतू [ पञ्चमाध्यायेद्वितीयः पादः ] (१७) ननौ पृष्टोक्तौ सद्वत् (१८) नन्वोर्वा (१९) सति (२०) शत्रानशावेष्यति तु सस्यौ (२१) तौ माझ्याक्रोशेषु (२२) वा वेत्तेः क्वसुः ५५ (२३) पूङ् - यजः शानः (२४) वयः - शक्ति - शीले (२५) धारीङोऽकृच्छ्रेऽतृश् (२६) सुग्-द्विषार्हः सत्रि - शत्रुस्तुत्ये (२७) तृन् शील- धर्म - साधुषु (२८) भ्राज्यलङ्कृग्-निराकृग्भू-सहि-रुचि-वृतिवृधि-चरि-प्रजना -ऽपत्रप • इष्णुः (२९) उदः पचि - पति-पदि मदे: (३०) भू-जे: ष्णुक् For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy