SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने (३१) स्था-ग्ला-म्ला-पचि- (४६) द्रम-क्रमो यङः परिमृजि-क्षेः नुः (४७) यजि-जपि-दंशि(३२) त्रसि-गृधि-धृषि-क्षिपः वदादूकः (४८) जागु: (३३) सन्-भिक्षा-ऽऽशंसेरु: (४९) शमष्टकाद् घिनण (३४) विन्द्विच्छू (५०) युज-भुज-भज-त्यज(३५) शृ-वन्देरारुः रञ्ज-द्विष-दुष-द्रुह-दुहा(३६) दा-ट्धे-सि-शद-सदो रुः ऽभ्याहनः (३७) शीङ्-श्रद्धा-निद्रा-तन्द्रा- (५१) आङ: क्रीड-मुषः दयि-पति-गृहि-स्पृहेरालुः (५२) प्राच यम-यस: (३८) ङौ सासहि-वावहि- (५३) मथ-लप: चाचलि-पापति (५४) वेश्च द्रोः (३९) सत्रि-चक्रि-दधि-जज्ञि- (५५) वि-परि-प्रात् सर्ते: (५६) समः पृचैप्-ज्वरेः (४०) शृ-कम-गम-हन-वृष- (५७) सं-वे: सृजः भू-स्थ उकण (५८) सं-परि-व्यनु-प्राद् वदः (४१) लष-पत-पदः (५९) वेर्विच-कत्थ-सम्भ(४२) भूषा-क्रोधार्थ-जु-सृ कष-कस-लस-हनः गृधि-ज्वल-शुचश्चाऽन: (६०) व्यपा-ऽभेर्लष: (४३) चाल-शब्दार्थादकर्मकात् (६१) सम्-प्राद् वसात् (४४) इ-डितो व्यञ्जनाऽ- (६२) समत्यपा-ऽभि-व्यभेश्चर: ऽद्यन्तात् (६३) समनु-व्यवाद् रुधः (४५) न णिङ्-य-सूद-दीप- (६४) वेर्दहः दीक्ष: (६५) परेदेवि-मुहश्च नेमिः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy