SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ पञ्चमाध्याये द्वितीयः पादः (८१) स्थेश-भास-पिस कसो वरः (८२) यायावर: (६६) क्षिप-रटः (६७) वादेश्व णक: (६८) निन्द-हिंस-क्लिश-खाद- विनाशि-व्याभाषा ऽसूया-ऽनेकस्वरात् (६९) उपसर्गाद् देव-देवि क्रुश: (८३) दिद्युद्-ददृद्-जगज्जुहू वाक्-प्राट्-धी-श्री-द्रू खू-ज्वायतस्तू-कटपू परिव्राड्-भ्राजादयः किपः (८४) शं-सं-स्वयं-वि-प्राद् भुवो (७०) वृङ्-भिक्षि-लुण्टि जल्पि-कुट्टाट्टाकः (७१) प्रात् सू-जोरिन् (७२) जीण-दृ-क्षि-विश्रि परिभू-वमा-ऽभ्यमा-ऽव्यथ: (७३) सृ-घस्यदो मरक् (७४) भञ्जि-भासि-मिदो घुरः (७५) वेत्ति-च्छिद-भिद: कित् (७६) भियो रु-रुक-लुकम् (७७) सृ-जीण-नशष्ट्वरप् (७८) गत्वरः (७९) सम्यजस-हिंस-दीप- कम्प-कम-नमो र: (८०) तृषि-धृषि-स्वपो नजिङ् (८५) पुव इत्रो दैवते (८६) ऋषि-नाम्नो: करणे (८७) लू-धू-सू-खन-चर सहा-ऽर्ते: (८८) नी-दाव्-शसू-यु-युज स्तु-तुद-सि-सिच-मिह पत-पा-नहस्त्रट् (८९) हल-क्रोडास्ये पुवः (९०) दंशेस्त्रः (९१) धात्री (९२) ज्ञानेच्छा-ऽर्चार्थ जीच्छील्यादिभ्यः क्तः (९३) उणादय: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy