SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने [पञ्चमाध्याये तृतीयः पादः]] वा (१) वय॑ति गम्यादिः (२) वा हेतुसिद्धौ क्तः (३) कषोऽनिट: (४) भविष्यन्ती (५) अनद्यतने श्वस्तनी (६) परिदेवने (७) पुरा-यावतोवर्त्तमाना (८) कदा-कोर्नवा (९) किंवृत्ते लिप्सायाम् (१०) लिप्स्यसिद्धौ (११) पञ्चम्यर्थहेतौ (१२) सप्तमी चोर्ध्वमौहूर्त्तिके (१३) क्रियायां क्रियार्थायां तुम् णकच् भविष्यन्ती (१४) कर्मणोऽण (१५) भाववचना: (१६) पद-रुज-विश-स्पृशो घन् (१७) सर्तेः स्थिर-व्याधि-बल मत्स्ये (१८) भावा-ऽकों: (१९) इङोऽपादाने तु टिद् (२०) श्रो वायु-वर्ण-निवृत्ते (२१) निरभे: पू-ल्व: (२२) रोरुपसर्गात् (२३) भू-श्र्यदोऽल् (२४) न्यादो नवा (२५) सं-नि-व्युपाद् यमः (२६) नेर्नद-गद-पठ-स्वन ___क्वणः (२७) वैणे कण: (२८) युवर्ण-वृ-दृ-वश-रण गमृद्-ग्रहः (२९) वर्षादयः क्लीबे (३०) समुदोऽज: पशौ (३१) सृ-ग्लहः प्रजना-ऽक्षे (३२) पणेर्माने (३३) संमद-प्रमदौ हर्षे (३४) हनोऽन्तर्घना-ऽन्तर्घणौ देशे (३५) प्रघण-प्रघाणौ गृहांशे (३६) निघोद्ध-सङ्घोद्धना ऽपघनोपघ्नं निमित Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy