________________
पञ्चमाध्याये तृतीयः पादः
प्रशस्त-गणा-ऽत्या-
धाना-ऽङ्गा-ऽऽसन्नम् (३७) मूर्त्ति-निचिता-ऽभ्रे घनः (३८) व्ययो-द्रो: करणे (३९) स्तम्बाद् घनश्च (४०) परेघः (४१) ह्वः समाह्वया-ऽऽह्वयौ
द्यूत-नाम्नो: (४२) न्यभ्युप-वेश्चिोत् (४३) आङो युद्धे (४४) आहावो निपानम् (४५) भावेऽनुपसर्गात् (४६) हनो वा वध् च (४७) व्यध-जप-मद्भयः (४८) नवा कण-यम-हस
स्वनः (४९) आङो रु-प्लो: (५०) वर्षविघ्नेऽवाद् ग्रहः (५१) प्राद् रश्मि-तुलासूत्रे (५२) वृगो वस्त्रे (५३) उदः श्रे: (५४) यु-पू-द्रोर्घञ् (५५) ग्रहः (५६) न्यवाच्छापे
(५७) प्राल्लिप्सायाम् (५८) समो मुष्टौ (५९) यु-दु-द्रो: (६०) नियश्चाऽनुपसर्गाद् वा (६१) वोदः (६२) अवात (६३) परे ते (६४) भुवोऽवज्ञाने वा (६५) यज्ञे ग्रहः (६६) संस्तो: (६७) प्रात् सु-द्रु-स्तो: (६८) अयज्ञे स्त्र: (६९) वेरशब्दे प्रथने (७०) छन्दोनाम्नि (७१) क्षु-श्रोः (७२) न्युदो ग्रः (७३) किरो धान्ये (७४) नेवुः (७५) इणोऽभ्रेषे (७६) परे: क्रमे (७७) व्युपात् शीङ: (७८) हस्तप्राप्ये चेरस्तेये (७९) चिति-देहा-ऽऽवा
सोपसमाधाने कश्चाऽऽदेः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org