________________
स्वोपज्ञरहस्यवृत्तिविभूषितं
[द्वितीयाध्याये तृतीयः पादः ] नमस् - पुरसो गतेः क ख - प - फि रः सः | २|३|१|| गतिसंज्ञनमस्-पुरसोः क-ख-प-फि रस्य स् स्यात् । नमस्कृत्य, पुरस्कृत्य । साक्षादादिश्च्व्यर्थे [ ३|१|१४] पुरो - ऽस्तमव्ययम् [३|१| ७] इति च गतिसंज्ञा || १ ||
५०
तिरसो वा | २|३|२||
गतेस्तिरसो रस्य कखपफि स् वा स्यात् । तिरस्कृत्य, तिरःकृत्य । कृगो न वा [ ३|१|१० ] इति गतित्वम् । गतेरित्येव, तिरः कृत्वा काष्ठं गतः ||२|| पुंसः | २|३|३||
घुम्सः सम्बन्धिनो रस्य कखपफि स् स्यात् । पुंस्कोकिलः, पुंस्खात:, पुंस्पाक:, पुंस्फलम् ||३||
शिरो - saसः पदे समासैक्ये |२| ३ | ४ || अनयो रेफस्य पदशब्दे परे स् स्यात् समासैक्ये । शिरस्पदम्, अधस्पदम् । अव्ययं प्रवृद्धादिभि: [ ३|१|४८ ] इति तत्पुरुषः । समासेति किम् ? शिरः पदम् । ऐक्य इति किम् ? परमशिरः पदम् ||४|| अतः कृ कमि कंस कुम्भ- कुशा कर्णी पात्रेऽनव्ययस्य | २|३|५||
-
-
-
-
आत् परस्याऽनव्ययस्थस्य रस्य क्रादिस्थे कखपफि परे स् स्यात् समासैक्ये । अयस्कृत्, यशस्कामः, पयस्कंसः, अयस्कुम्भः, अयस्कुशा, पयस्कर्णी, अयस्पात्रम् । अत इति किम् ? वा: पात्रम् । अनव्ययस्येति किम् ? स्व:कारः । समासैक्य इत्येव, उपपय: कारः ||५||
प्रत्यये ।२।३।६॥
Jain Education International
अनव्ययस्य रस्य प्रत्ययविषये कखपफि स् स्यात् । पयस्पाशम्, पयस्कल्पम् । अनव्ययस्येत्येव, स्व: पाशम् ||६|
रोः काम्ये | २|३|७॥
अनव्ययस्य रस्य रोरेव काम्ये प्रत्यये स् स्यात् । पयस्काम्यति । रोरिति किम् ? अहः काम्यति ||७||
नामिनस्तयोः षः | २|३|८||
For Private & Personal Use Only
www.jainelibrary.org