SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । एभिर्युक्तात् सप्तमी वा स्यात् । गोषु गवां वा स्वामी, ईश्वरः, अधिपतिः, दायादः, साक्षी, प्रतिभूः, प्रसूतो वा ।।५९।। यद्भावो भावलक्षणम् ।२।२।१०६॥ भावः क्रिया, यस्य भावेनाऽन्यो भावो लक्ष्यते तद्वाचिन: सप्तमी स्यात् । गोषु दुह्यमानासु गतः ॥६०॥ __षष्ठी वाऽनादरे ।२।२।१०८॥ यद्भावो भावलक्षणं तद्वृत्तेरनादरे षष्ठी वा स्यात् । रुदतो लोकस्य रुदति वा लोके प्रावाजीत् ।।६१।। सप्तमी चाऽविभागे निर्धारणे ।२।२।१०९॥ जाति-गुण-क्रियादिभिः समुदायादेकदेशस्य बुद्ध्या पृथक्करणं निर्धारणम्, तस्मिन् गम्ये षष्ठी-सप्तम्यौ स्याताम्, अविभागे निर्झर्यमाणैकदेशस्य समुदायेन सह कथञ्चिदैक्ये शब्दाद् गम्ये । क्षत्रियो नृणां नृषु वा शूरः, कृष्णा गवां गोषु MARITRA [वा] बहुक्षीरा, धावन्तो यातां यात्सु वा शीघ्रतमाः, युधिष्ठिर: श्रेष्ठतमः कुरूणां कुरुषु वा । अविभागे इति किम् ? मैत्रश्चैत्रात् पटुः ॥६२॥ ___ द्वितीया-षष्ठयावेनेनाऽनञ्चेः ।२।२।११७॥ एनप्रत्ययान्तेन युक्ताद् द्वितीया-षष्ठ्यौ स्याताम्, न चेत् सोऽश्चे: पर: स्यात् । पूर्वेण ग्रामं ग्रामस्य वा । अनश्चेरिति किम् ? प्राग् ग्रामात् ।।६३।। हेत्वर्थस्तृतीयाद्याः ।२।२।११८॥ हेतुर्निमित्तम्, तद्वाचिभिर्युक्तात् तृतीयाद्याः स्युः । धनेन हेतुना, धनाय हेतवे, धनाद्धेतो:, धनस्य हेतोः, धने हेतौ वा वसति । एवं निमित्तादिभिरपि ।।६४|| द्वितीयस्य द्वितीय: पाद: समाप्त: ।।२।२।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy