________________
१३०
श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः।
दिशो रूढया-ले ।३।१।२५।। दिस्योरीट् ।४।४।८९।। दीङ: सनि वा ।४।२।६।। दीपजनबुध-वा ।३।४।६७|| दीप्तिज्ञानयत्न-दः ।३।३।७८|| दीय दीङ:-रे ।४।३।९३।। दीर्घः ।६।४।१२७|| दीर्घङयाब्-से: ।१।४।४५॥ दीर्घमवोऽन्त्यम् ।४।१।१०३।। दीर्घश्च्वियङ्-च ।४।३।१०८।। दी? नाम्य-श्रः ।४।४७॥ दुःखात्प्रातिकूल्ये ।७।२।१४१।। दुःस्वीषत:-खल् ।५।३।१३९।। दुगोरू च ।४।२।७७|| दुनादिकुर्वि-व्यः ।६।१।११८।। दुनिन्दाकृच्छ्रे ।३।१।४३॥ दुष्कुलादेयण्वा ।६।१।९८|| दुहदिहलिह-कः ।४।३७४।। दुहेर्डेघ: ।५।१।१४५|| दूरादामन्त्रय-नृत् ।७४।९९।। दूरादेत्यः ।६।३।४।। दृग्दृशदृक्षे ।३।२।१५१|| दृतिकुक्षि-यण् ।६।३।१३०।। दृतिनाथात्पशावि: ।५।१।९७|| दृन्पुनर्वर्षाकारैर्भुव: ।२।११५९।।
दृ-वृग्-स्तु-जुषे-स: ।५।११४०।। दृश: क्वनिप् ।५।१।१६६।। दृश्यभिवदोरात्मने ।२।२।९।। दृश्यर्थैश्चिन्तायाम् ।२।१।३०।। दृष्टे साम्नि नाम्नि ।६।२।१३३।। देये त्रा च ७।२।१३३।। देर्दिगि: परोक्षायाम् ।४।१।३२।। देवता ।६।२।१०१॥ देवतानामात्वादौ ।७।४।२८।। देवतान्तात्तदर्थे ।७।१।२०।। देवपथादिभ्यः ।७।१।११।। देववातादाप: ।५।१४९९|| देवव्रतादीन् डिन् ।६।४।८३।। देवात् तल ।७।२।१६२।। देवाद्यञ् च ।६।१।२१॥ देवानांप्रियः ।३।२।३४।। देवार्चामैत्री-स्थः ।३।३।६०॥ देविका-शिं-वा: ।७।४।३।। देशे ।२।३।७०॥ देशेऽन्तरो-नः ।२।३।९१|| दैर्येऽनुः ।३।१।३४॥ दैवयज्ञिशौचिवृ-र्वा ।२।४१८२।। दो म: स्यादौ ।२।१।३९|| दोरप्राणिन: ।६।२।४९॥ दोरीयः ।६।३।३२।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org