________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः।
१११
उदित: स्वरान्नोऽन्तः ।४।४।९८|| उदितगुरोर्भा-ब्दे ।६।२।५।। उदुत्सोरुन्मनसि ।७।१।१९२।। उदोऽनूचे हे ।३।३।६२।। उद्यमोपरमौ ।४।३।५७॥ उपज्ञाते ।६।३।१९१|| उपत्यका-ऽधित्यके ।७।१।१३१।। उपपीडरुध-म्या ।५/४/७५|| उपमानं सामान्यैः ।३।१।१०१|| उपमानसहित-रो: ।२।४।७५।। उपमेयं व्याघ्रा-क्तौ ।३।१।१०२।। उपसर्गस्यानि-ति ।१।२।१९।। उपसर्गस्यायौ ।२।३।१००॥ उपसर्गात् ।७।३।१६२।। उपसर्गात् खल्घञोश्च ।४।४।१०७|| उपसर्गात् सुग्-त्वे ।२।३।३९।। उपसर्गादध्वनः ।७।३।७९।। उपसर्गादस्योहो वा ।३।३।२५।। उपसर्गादात: ।५।३।११०॥ उपसर्गादातो-श्य: ।५।११५६।। उपसर्गादूहो ह्रस्व: ।४।३।१०६।। उपसर्गाद: कि: ।५।३।८७|| उपसर्गादिव ।२।२।१७|| उपसर्गादेवृ-श: ।५।२।६९।। उपाजेऽन्वाजे ।३।१।१२।।
उपाज्जानुनीवि-ण ।६।३।१३९।। उपात् ।३।३।५८।। उपात् किरो लवने ।५।४।७२।। उपात् स्तुतौ ।४।४।१०५।। उपात् स्थः ।३।३।८३॥ उपाद्भूषासमवाय-रे १४।४।९२।। उपान्त्यस्यासमा-डे ।४।२।३५|| उपान्वध्यावस: ।२।२।२१।। उपायाधस्वश्च ।७/२।१७०।। उपेनाधिकिनि ।२।२।१०५।। उप्ते ।६।३।११८|| उभयाद् धुस् च ।७२।९९।। उमोर्णाद्वा ।६।२।३७|| उरसोऽग्रे ७।३।११४॥ उरसो याणौ ।६।३।१९६।। उवर्णयुगादेर्यः ।७।१।३०॥ उवर्णात् ।४।४।५८॥ उवर्णादावश्यके ।५।१।१९।। उवर्णादिकण् ।६।३।३९।। उश्नोः ।४।३।२।। उषासोषसः ।३।२।४६।। .. उष्ट्रमुखादयः ।३।।२३।। उष्ट्रादकञ्।७।१।१८५।। उष्णादिभ्यः कालात् ।६।३।३३।। ऊङः ।३।२।६७||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org