SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः। १०३ अट्यर्तिसू-र्णोः ।३।४।१०|| अड् धातोरा-ङा ।४।४।२९।। अणजेयेक-ताम् ।२।४/२०|| अणि ।७।४।५२।। अणिकर्मणिक्-तौ ।३।३।८८।। अणिगि प्राणिक० ।३।३।१०७|| अत: ।४।३१८२॥ अत: कृ-कमि-स्य ।२।३।५|| अतः प्रत्ययाल्लुक् ।४।२।८५।। अत: शित्युत् ।४।२।८९॥ अत: स्यमोऽम् ।११४१५७|| अत आ:-ये ।१।४।१।। अत इञ् ।६।१।३१।। अतमबादे-यर् ।७।३।११।। अतिरतिक्रमे च ।३।११४५।। अतोऽति रोरुः ।१।३।२०|| अतोऽनेकस्वरात् ।७।२।६।। अतो म आने ।४|४|११४| अतोरिथट् ।७।१११६१।। अतोऽह्रस्य ।२।३।७३।। अत्र च ।७।१।४९।। अदसोऽकञायनणोः ।३।२।३३।। अदसो दः सेस्तु डौ ।२।१।४३।। अदिस्त्रियां० ७१।१०७|| अदीर्घात्-ने ।१।३।३२।। अदुरुपसर्गा-ने: ।२।३।७७|| अदूरे एनः ।७।२।१२२।। अदृश्याधिके ।३।२।१४५|| अदेत:-क् ।१।४।४४।। अदेवासुरादिभ्यो०।६।३।१६४|| अदेशकालादध्या० ।६।४।७६।। अदोऽनन्नात् ।५।१।१५०॥ अदो मुमी ।१।२।३५॥ अदोरायनिः ।६।१।११३।। अदोर्नदीमा-म्नः ।६।१।६७|| अद्यतनी ।५।२।४॥ अद्यतनी-महि ।३।३।११।। अद्यतन्यां वा-ने ।४।४।२२।। अद्यर्थाच्चाधारे ।५।१।१२।। अद्-व्य ञ्जनात् स-लम् ।३।२।१८।। अद् व्यञ्जने ।२।१।३५।। अधण-स: ।११।३२॥ अधरापराच्चात् ।७।२।११८|| अधर्म-क्षत्र-त्रि—याः ।६।२।१२१।। अधश्चतुर्थात् तथोर्धः ।२।११७९| अधातुदि-म ।१।१।२७|| अधातूदृदितः ।२।१।२।। अधिकं तत्सं-ड: ।७।१।१५४|| अधिकेन भूयसस्ते ।२।२।१११।। अधीष्टौ ।५।४।३२|| अधे: प्रसहने ।३।३।७७|| अधे: शीङ्स्थास० ।२।२।२०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy