________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ।
१०३
र रुपान्त्यनो भावकरणार्थे घनि लुक् स्यात् । राग: । भाव-करण इति किम् ? आधारे, रङ्गः ।।३६।।
स्यदो जवे ।४।२।५३॥ स्यन्देर्पञि नलुग-वृद्ध्यभावौ निपात्येते वेगेऽर्थे । गोस्यदः । जव इति किम् ? घृतस्यन्दः ॥३७॥ यमि-रमि-नमि-गमि-हनि-मनि-वनति-तनादेधुटि क्ङिति।४।२॥५५॥
एषां तनादीनां च धुडादौ क्डिति लुक् स्यात् । यतः, रत्वा, नति:, गतः, हतः, मतः, वतिः, ततः, क्षतः । धुटीति किम् ? यम्यते । क्ङितीति किम् ? यन्ता ।।३८।।
__ यपि ।४।२॥५६॥ यम्यादीनां यपि लुक् स्यात् । प्रहत्य, प्रमत्य, प्रवत्य, प्रतत्य, प्रसत्य ।।३९।।
वा मः।४।२।५७॥ यम्यादीनां मन्तानां यपि लुग् वा स्यात् । प्रयत्य, प्रयम्य ; विरत्य, विरम्य ; प्रणत्य, प्रणम्य ; आगत्य, आगम्य ॥४०||
गमां कौ ।४।२।५८॥ एषां गमादीनां यथादर्शनं क्वौ क्डिति लुक् स्यात् । ज[न]गत्, संयत्, परीतत्, सुमत् ।।४१||
न तिकि दीर्घश्च ।४।२।५९॥ एषां तिकि लुग् दीर्घश्च न स्यात् । यन्ति:, रन्तिः, नन्तिः, गन्ति:, हन्तिः, मन्तिः, वन्तिः, तन्तिः ।।४२।। .
आः खनि-सनि-जनः ।४।२।६०॥ एषां धुडादौ डिति आ: स्यात् । खात:, सात:, जातः, जाति: । कितीत्येव, चङ्खन्ति ॥४३।।
सनि ।४।२६१॥ एषां धुडादौ सनि आ: स्यात् । सिषासति । धुटीत्येव, सिसनिषति ।।४४।।
ये नवा ।४।२।६२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org