SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । जस्-शसादेश: शिघुट् स्यात् । पद्मानि । पयांसि ।।२७||+ + पुं-स्त्रियोः स्यमौजस् ।१।१।२९॥ स्यादयः पुं-स्त्रीलिङ्गयोर्युटः स्युः । राजा, राजानम्, राजानौ, राजानः । सीमा, सीमानम्, सीमानौ, सीमानः ।।२८।। अप्रयोगीत् ।।१।३७॥ इह शास्त्र उपदिश्यमानो वर्णस्तत्समुदायो वा प्रयोगेऽदृश्यमान इत् स्यात् । एधते । यजते । चित्रीयते, नमो-वरिवश्चित्रकोऽर्चा-सेवा-ऽऽश्चर्ये [३।४।३७] इति क्यन् ।।२९।। इत्याचार्यश्रीहेमचन्द्रविरचितायां स्वोपज्ञसिद्धहेमचन्द्रशब्दानुशासनरहस्यवृत्ती प्रथमाध्यायस्य प्रथमः।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy