________________
स्वोपज्ञरहस्यवृत्तिविभूषितं
युजादेर्नवा ।३।४।१८॥ एभ्य: स्वार्थे णिच् वा स्यात् । योजयति, साहयति, योजति, सहति ॥१८॥
भूङः प्राप्तौ णिङ् ।३।४।१९॥ भुवः प्राप्त्यर्थाण्णिङ् वा स्यात् । भावयते, भवते । प्राप्ताविति किम् ? भवति ।।१९।।
प्रयोक्तृव्यापारे णिग् ।३।४।२०॥ कुर्वन्तं यः प्रयुङ्क्ते तद्व्यापारे वाच्ये धातोर्णिग् वा स्यात् । कारयति, भिक्षा वासयति, राजानमागमयति, कंसं घातयति, पुष्येण चन्द्रं योजयति, उज्जयन्याः प्रस्थितो माहिष्मत्यां सूर्यमुद्गमयति ।।२०॥
+ तुमर्हादिच्छायां सन्नतत्सनः ।३।४।२१॥ ___ यो धातुरिषे: कर्म इषिणैव च समानकर्तृकः स तुमर्हः, तस्मादिच्छायामर्थे सन् वा स्यात्, न त्विच्छासन्नन्तात् । चिकीर्षति । गन्तुमिच्छति जिगमिषति । तुमर्हादिति किम् ? यानेनेच्छति, भुक्तिमिच्छति मैत्रस्य । इच्छायामिति किम् ? भोक्तुं याति । अतत्सन इति किम् ? चिकीर्षितुमिच्छति । तदिति किम् ? जुगुप्सिषते ।।२१।।
द्वितीयायाः काम्यः ।३।४।२२॥ द्वितीयान्तादिच्छायां काम्यो वा स्यात् । इदंकाम्यति । द्वितीयाया इति किम् ? इष्टः पुत्रः ।।२२।।
अमाव्ययात् क्यन् च ।३।४।२३॥ मान्ता-ऽव्ययाभ्यामन्यस्माद् द्वितीयान्तादिच्छायां क्यन् काम्यश्च वा स्यात् । पुत्रीयति, पुत्रकाम्यति । अमाव्ययादिति किम् ? इदमिच्छति, स्वरिच्छति ||२३||
आधाराच्चोपमानादाचारे ।३।४।२४॥ अमाव्ययादुपमानाद् द्वितीयान्तादाधाराचाऽऽचारार्थे क्यन् वा स्यात् । पुत्रीयति च्छात्रम्, प्रासादीयति कुट्याम् ।।२४।।
कर्तुः किप्, गल्भ-क्लीब-होडात्तु ङित् ।३॥४॥२५॥ कर्तुरुपमानान्नाम्न आचारेऽर्थे विप् वा स्यात्, गल्भ-क्लीब-होडेभ्यस्तु स
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org