SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । ७१ अकालवाचिन्युत्तरपदे सहस्याव्ययीभावे स: स्यात् । सब्रह्म साधूनाम्। अकाल इति किम् ? सहपूर्वाह्नं शेते । अव्ययीभाव इति किम् ? सहयुध्वा ॥५५।। समानस्य धर्मादिषु ।३।२।१४९॥ धर्मादावुत्तरपदे समानस्य सः स्यात् । सधर्मा, सनामा ॥५६।। दृक्-दृश-दृक्षे ।३।२।१५१॥ एषूत्तरपदेषु समानस्य स: स्यात् । सदृक्, सदृशः, सदृक्षः ||५७|| __ अन्य-त्यदादेराः ।३।२।१५२॥ अन्यस्य त्यदादेश्च दृगादावुत्तरपदे आ: स्यात् । अन्यादृक्, अन्यादृशः, अन्यादृक्षः ; त्यादृक्, त्यादृशः, त्यादृक्षः ; अस्मादृक्, अस्मादृशः, अस्मादृक्षः ||५८|| इदं-किमीत्-की।३।२।१५३॥ दृगादावुत्तरपदे इदम्-किमौ यथासङ्खचम् ईत्-कीरूपौ स्याताम् । ईदृक्, ईदृशः, ईदृक्षः ; कीदृक्, कीदृशः, कीदृक्षः ।।५९।। अनञः क्त्वो यप् ।३।२।१५४॥ नञोऽन्यस्मादव्ययात् पूर्वपदात् परं यदुत्तरपदं तदवयवस्य क्त्वो यप् स्यात् । प्रकृत्य । अननं इति किम् ? अकृत्वा, परमकृत्वा । उत्तरपदस्येत्येव, अलं कृत्वा ॥६॥ पृषोदरादयः ।३।२।१५५॥ एते साधवः स्यु: । पृषोदरः, बलाहकः ॥६१।। . तृतीयस्य अध्यायस्य द्वितीय: पाद: समाप्त: । मङ्गलमस्तु । Jain Education International For Private & Personal Use Only, www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy