SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । किम् ? प्रियखट्वाको ना, अतिप्रियखट्वाका स्त्री | आप इत्येव, मातृका ||३३|| अस्याऽयत्-तत्- क्षिपकादीनाम् | २|४|१११ ॥ यदादिवर्जस्याऽतोऽनित्क्याप्परे इः स्यात् । पाचिका, मद्रिका । अनित्कीत्येव, जीवका । आप्पर इत्येव, बहुपरिव्राजका । यदादिवर्जनं किम् ? यका, सका, क्षिपका, ध्रुवका ||३४|| इत्याचार्यश्रीहेमचन्द्रानुस्मृतायां Jain Education International ५७ सिद्धहेमचन्द्रशब्दानुशासनरहस्यवृत्तौ द्वितीयस्य चतुर्थः । द्वितीयोऽध्यायः || २|४|| For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy