SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञरहस्यवृत्तिविभूषितं घुटि | १|४|६८ ॥ निमित्तविशेषोपादानं विना आ पादपरिसमाप्तेर्यत् कार्यं वक्ष्यते तद् घुटि वेदितव्यम् ।।६७।। २२ अचः | १|४|६९॥ अञ्चतेर्धातोर्घुडन्तस्य धुटः प्राक् नोऽन्तो घुटि स्यात् । प्राङ् । अतिप्राङ् । प्राञ्चौ । प्रावि कुलानि ||६८ || युज्रोऽसमासे | १|४|७१ | 1 | युजूंपी योगे [ हैमधा० १४७६ ] इत्यस्याऽसमासे धुडन्तस्य धुटः प्राक् घुटि नोऽन्तः स्यात् । युङ् । यु । युञ्ज कुलानि । बहुयुङ् । असमास इति किम् ? अश्वयुक् । युज्र इति किम् ? युजिंच् समाधौ [ हैमधा० १२५४ ] युजमापन्नाः[मुनयः ] ||६९|| अनडुहः सौ |१|४|७२॥ अनडुहो धुडन्तस्य धुटः प्राक् सौ परे नोऽन्तः स्यात् । अनड्वान् । प्रियानड्वान् 119011 पुंसः पुमन्स् | १|४|७३ ॥ पुंसोः पुमन्स् घुटि स्यात् । पुमान् । प्रियपुमान् । प्रियपुमांसि ॥ ७१ ॥ ओत औ | १|४|७४॥ I I ओतो घुटि परे औ स्यात् । गौः । गावौ । द्यौः । द्यावौ । प्रियद्यावौ । ओत इति किम् ? चित्रगू ||७२ || आ अम्शसोडता | १|४|७५ ॥ ओतोऽम्-शसोरता सह आः स्यात् । गाम् । सुगाम् । गाः । द्याम् । अतिद्याम् | द्याः । +सुद्याः ||७३|| पथिन्- मथिन् ऋभुक्षः सौ | १|४|७६ ॥ एषां नान्तानामन्तस्य सौ परे आः स्यात् । पन्थाः । हे पन्थाः ! | मन्थाः ! | हे मन्थाः ! | ऋभुक्षाः । हे ऋभुक्षाः । नान्तनिर्देशादिह न स्यात्, ] Jio मध्येऽयं पाठः || १. [ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy