________________
११४
श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः ।
एये जिह्माशिनः ।७४।४७|| एषामीwञ्जनेऽदः ।४।२।९७।। एष्यत्यवधौ-गे ।५।४।६॥ एष्यदृणेन: ।२।२।९४॥ ऐकायें ।३।२।८॥ ऐदौत्-रैः ।१।२।१२।। ऐषम:परु-र्ष ।७।२।१००॥ ऐषमोह्यःश्वसो वा ।६।३।१९।। ओज:सहो-ते ।६।४।२७|| ओजोञ्ज:स-ष्टः ।३।२।१२।। ओजोऽप्सरसः ।३।४।२८।। ओत औः ।।४/७४|| ओत: श्ये ।४।२।१०३।। ओदन्तः ।१।२।३७|| ओदौतोऽवाव् ।१।२।२४॥ ओमः प्रारम्भे ।७४।९६।। ओमाङि ।।२।१८॥ ओर्जाऽन्तस्था-र्णे।४।१६०॥ ओष्ठ्यादुर् ।४।४।११७॥ औता ।।४।२०॥ औदन्ता: स्वराः ।।१।४।। औरी ।।४।५६।। कंशंभ्यां-भम् ।७।२।१८।। कंसार्धात् ।६।४।१३५॥ कंसीयात् ञ्यः ।६।२।४१||
ककुदस्या-म् ।७३।१६७|| कखोपान्त्य-दोः ।६।३।५९।। कगेवनूजनै-रञ्जः ।४।२।२५|| कङश्चञ् ।४।१।४६।। कच्छाग्निवक्त्र-दात् ।६।३।६०॥ कच्छादेर्नेनस्थे ।६।३।५५।। कच्छ्वा डुरः ।७।३।३९।। कटः।७११२४|| कटपूर्वात्प्राचः ।६।३।५८|| कठादिभ्यो वेदे लुप् ।६।३।१८३।। कडारादय: कर्म० ।३।१।१५८|| कणेमनस्तृप्तौ ।३।१।६।। कण्ड्वादेस्तृतीयः ।४।१।९।। कतरकतमौ-ने ।३।१।१०९।। कत्त्रिः ।३।२।१३३।। कत्र्यादेश्चैयकञ् ।६।३।१०|| कथमित्थम् ।७२।१०३|| कथमि सप्तमी च वा ।५।४।१३।। कथादेरिकण् ।७।१।२१॥ कदाकोर्नवा ।५।३।८|| कन्थाया इकण ।६।३।२०।। कन्यात्रिवेण्या:-च ।६।१।६२।। कपिज्ञातेरेयण् ।७।१।६५॥ कपिबोधा-से ।६।१।४४॥ कपेोत्रे ।२।३।२९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org