SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः। ११३ ऋ-र ल-लं-षु ।२।३।९९।। ऋवर्णव्यञ्ज-घ्यण् ।५।१।१७।। ऋवर्णश्यूटुंग: कित: ।४।४।५७|| ऋवर्णात् ।४।३।३६।। ऋवर्णोवर्ण-लुक् ।७४/७१।। ऋवर्णोवर्णा-च ।७३।३७॥ ऋवृव्येद इट् ।४।४।८०॥ ऋश्यादे: क: ।६।२।९४॥ ऋषभोपा-व्यः ।७।११४६।। ऋषिनाम्नो: करणे ।५।२।८६।। ऋषिवृष्ण्यन्धककुरु० ।६।११६१।। ऋषेरध्याये।६।३।१४५॥ ऋषौ विश्वस्य मित्रे ।३।२।७९।। ऋस्मिपूङञ्जशौ-प्रच्छ: ।४।४।४८|| ऋहीघ्राध्रा-र्वा ।४।२।७६॥ ऋतां क्डिती।४।४।११६।। ऋदिच्छ्विस्तम्भू-वा ।३।४।६५|| ऋल्वादेरे-प्र।४।२।६८|| ऋस्तयोः ।१।२।५।। लत-वा ।।२।३।। लत्याल् वा ।१।२।११।। लदिदातादि ।३।४।६४॥ लूदन्ता-नाः ।१।१७|| ए ऐ ओ औ-रम् ।१।१।८।। ए: ।।४/७७|| एकद्वित्रि-ताः ।११।५।। एकद्विबहुषु ।३।३।१८॥ एकधातौ कर्म-ये ।३।४।८६।। एकशालाया-इकः ।७।१।१२०।। एकस्वरात् ।६।२।४८॥ एकस्वरादनु-त: ।४।४।५६।। एकागाराच्चौरे ।६।४।११८।। एकात्-स्य |७२।११।। एकादश-षोडश० ।३।२।९१।। एकादाकि-ये।७।३।२७|| एकादे: कर्मधारयात् ।७।२।५८|| एकार्थं चानेकं च ।३।१।२२।। एकोपसर्गस्य च घे।४।२।३४।। एजे: ।५।१।११८।। एण्या एयञ् ।६।२।३८।। एतदश्च-से ।।३।४६।। एता: शितः ।३।३।१०।। एत्यक: ।२।३।२६॥ एत्यस्तेर्वृद्धिः ।४।४।३०|| एदापः ।१।४।४२॥ एदैतोऽयाय ।१।१।२३॥ एदोत:-लुक् ।१।२।२७|| एदोद्देश एवेयादौ ।६।१।९।। एदोद्भ्यां -र: ।१।४।३५॥ . एद् बहुस्भोसि ।१।४।४॥ एयस्य ।७।४।२२।। एयेऽग्नायी ।३।२।५२।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy