SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । ११७ अदायि । कृदिति किम् ? ददौ ॥५३।। न जन-बधः ।४॥३॥५४॥ अनयोः कृति णिति औ च वृद्धिर्न स्यात् । प्रजन:, जन्यः, अजनि ; बधः, बध्य:, अबधि ।।५४।। मोऽकमि-यमि-रमि-नमि-गमि-वमा-ऽऽचमः ॥४॥३॥५५॥ मन्तस्य धातो: कम्यादिवर्जस्य णिति कृति त्रौ च वृद्धिर्न स्यात् । शम:, शमकः, अशमि । कम्यादिवर्जनं किम् ? काम:, कामुकः, अकामि ; याम:, रामः, नाम:, अगामि, वामः, आचामकः ।।५५|| णिद्वाऽन्त्यो ण ।४।३।५८॥ परोक्षाया अन्त्यो णव् णिद्वा न स्यात् । अहं चिचय, चिचाय ; चुकुट, चुकोट । अन्त्य इति किम् ? स पपाच ॥५६।। उत और्विति व्यञ्जनेऽद्वेः ।४।३।५९॥ अद्वयुक्तस्योदन्तस्य धातोर्व्यञ्जनादौ विति औः स्यात् । यौति । उत इति किम् ? एति । धातोरित्येव, सुनोति । वितीति किम् ? रुतः । व्यञ्जन इति किम् ? स्तवानि । अद्वेरिति किम् ? जुहोति ।।५७|| वोर्णोः ।४।३।६०॥ __ ऊोरद्युक्तस्य व्यञ्जनादौ विति और्वा स्यात् । प्रोण्ौति, प्रोणोति । अद्वेरित्येव, प्रोण्र्णोनोति ।।५८|| न दि-स्योः ।४।३।६१॥ ऊोर्दि-स्यो: परयोरौर्न स्यात् । प्रौण्र्णोत्, प्रौर्णोः ।।५९|| तृहः श्नादीत् ।४।३।६२॥ तृहे: श्नात् परो व्यञ्जनादौ विति परे ईत् स्यात् । तृणेढि ॥६०॥ ब्रूतः परादिः ।४।३।६३॥ ब्रुव ऊत: परो व्यञ्जनादौ विति परादिरीत् स्यात् । ब्रवीति । ऊत इति किम् ? आत्थ ।।६।। यङ्-तु-रु-स्तोर्बहुलम् ।४।३।६४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy