________________
१३६
श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः ।
नासिकोदरौ-ण्ठात् ।२।४।३९।। नास्तिका-कम् ।६।४।६६।। निंसनिक्ष-वा ।२।३।८४॥ निकटपाठस्य ।३।११४०॥ निकटादिषु वसति ।६।४।७७।। निगवादेर्नाम्नि ।५।११६१॥ निघोद्धसंघो-नम् ।५।३।३६।। निजां शित्येत् ।४।१।५७|| नित्यं अजिनोऽण् ।७।३।५८|| नित्यं ण: पन्थश्च ।६।४।८९|| नित्यं प्रतिनाल्पे ।३।११३७|| नित्यं हस्ते-हे ।३।१।१५।। नित्यदिद्-स्व: ।१।४।४३॥ नित्यमन्वादेशे ।२।११३१|| नित्यवैरस्य ।३।१।१४१।। नि दीर्घः ।।४।८५।। निनद्या:-ले ।२।३।२०॥ निन्दहिंस-रात् ।५।२।६८॥ निन्द्यं कुत्सनै-द्यैः ।३।१।१००। निन्द्ये पाशप् ७३।४|| - निन्द्ये व्याप्या-य: ।५।१११५९।। निपुणेन चार्चायाम् ।२।२।१०३।। निप्राधुज: शक्ये ।४।१।११६।। निप्रेभ्यो नः ।२।२।१५।। निमिल्यादिमेङ-के ।५।४।४६।। निमूलात्कष: ।५।४।६२||
निय आम् ।।४।५१॥ नियश्चानुपसर्गाद्वा ।५।३।६०॥ नियुक्तं दीयते ।६।४।७०॥ निरभे: पूल्व: ।५।३।२१।। निरभ्यनोश्व-नि ।२।३।५०॥ निर्गो देशे ।५।१११३३॥ निर्दुःसुवे:-ते: ।२।३।५६।। निर्दबहि-राम् ।२।३।९।। निर्दुस्सो:-म्नाम् ।२।३।३१।। निर्नेः स्फुरस्फुलो: ।२।३।५३।। निर्वाणमवाते ।४।२।७९॥ निर्विण्ण: ।२।३।८९।। निर्वृत्ते ।६।४।१०५॥ निर्वृत्तेऽक्षयूतादेः ।६।४।२०॥ नि वा ।१।४।८९॥ निवासाच्चरणेऽण् ।६।३।६५।। निवासादूरभवे-म्नि ।६।३।६९।। निविशः ।३।३।२४॥ निविस्वन्ववात् ।४|४|८|| निशाप्रदोषात् ।६।३।८३।। निषेधेऽलंखल्वोः क्त्वा ।५।४।४४|| निष्कादे:-स्रात् ।७।२।५७|| निष्कुलान्नि-णे ७।२।१३९।। निष्कुषः ।४।४।३९।। निष्प्रवाणि: ।७।३।१८१।। निष्प्रा-नस्य ।२।३।६६।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org