________________
१०८
श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः।
आङोऽन्धूधसोः ।४।१।९३।। आङो यमहन:- च ।३।३।८६।। आङो यि ।४।४।१०४|| आङो युद्धे ।५।३।४३।। आङो रुप्लो: ।५।३।४९।। आ च हौ ।४।२।१०१।। आत् ।२।४।१८।। आत ए: कृौ ।४।३।५३।। आतामातेआ-दिः ।४।२।१२१|| आ तुमोऽत्या-त् ।५।१।१।। आतो डोऽह्वावाम: ।५।११७६।। आतो नेन्द्र-स्य ।७।४।२९।। आतो णव औः ।४।२।१२०|| आत्मन: पूरणे ।३।२।१४।। आत्रेयाद् भारद्वाजे ।६।११५२।। आत्संध्यक्षरस्य ।४।२।१।। आथर्वणिका-च ।६।३।१६७|| आदितः ।४।४।७१।। आदेश्छन्दस: प्रगाथे ।६।२।११२।। आद्यद्वितीय-षा: ।१।१।१३।। आद्यात् ।६।।२९।। आद्यादिभ्यः ।७।२।८४|| आद्योंऽश एकस्वरः ।४।।२।। आ द्वन्द्वे ।२।२।३९।। आ द्वेरः ।२।१।४१।। आधाराच्चोप-रे ।३।४।२४॥
आधारात् ।५।१।१३७|| आधारात् ।५।४।६८॥ आधिक्यानुपूर्थे ।७।४।७५।। आनायो जालम् ।५।३।१३६।। आनुलोम्येऽन्वचा ।५।४।८८।। आपत्यस्य क्यच्च्योः ।२।४।९१|| आपो डितां-याम् ।१।४।१७|| आप्रपदम् ।७।१।९५॥ आबाधे |७४।८५|| आभिजनात् ।६।३।२१४।। आम आकम् ।२।१।२०॥ आमः कृगः ।३।३।७५|| आमन्ताल्वाय्येत्नावय् ।४।३।८५।। आमन्त्रये ।२।२।३२।। आमयाद्दीर्घश्च ।७।२।४८।। आमो नाम् वा ।१।४।३१।। आयस्थानात् ।६।३।१५३।। आ यात् ।७।२।२।। आयुधादिभ्यो-दे: ।५।१।९४।। आयुधादीयश्च ।६।४|१८|| आरम्भे ।५।१।१०॥ आरादर्थैः।२।२।७८।। आ रायो व्यञ्जने ।२।१।५।। आर्यक्षत्रियाद्वा ।२।४।६६।। आशिषि तु-तङ् ।४।२।११९।। आशिषि नाथ: ।३।३।३६।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org