________________
१२८
श्रीसिद्धहेमचन्द्रशब्दानुशासनसप्ताध्यायीसूत्राणामकाराद्यनुक्रमः।
तूष्णीकाम् ।७।३।३२।। तूष्णीमा ।५।४।८७|| तृणादे: सल् ।६।२।८१| तृणे जातौ ।३।२।।१३२।। तृतीयस्य पञ्चमे ।१।३।१।। तृतीया तत्कृतैः ।३।१।६५।। तृतीयान्तात्-गे ।१।४।१३|| तृतीयायाम् ।३।११८४॥ तृतीयाल्पीयसः ।२।२।११२।। तृतीयोक्तं वा ।३।१।५०॥ तृन्नुदन्ता-स्य ।२।२।९०।। तृन् शीलधर्मसाधुषु ।५।२।२७|| तृप्तार्थपूरणा-शा ।३।११८५।। तृषिधृषिस्वपो नजिङ् ।५।२।८०|| तृस्वसृ-र ।१।४।३८॥ तृहः श्नादीत् ।४।३।६२|| तृत्रपफलभजाम् ।४।२२५।। ते कृत्याः ।५।११४७|| तेन च्छन्ने रथे ।६।२।१३१॥ तेन जित-त्सु ।६।४।२।। तेन निर्वृत्ते च ।६।२।७१।। तेन प्रोक्ते ।६।३।१८१।। तेन वित्ते-णो ।७।१।१७५।। तेन हस्ताद्यः ।६।४।१०१।। तेर्ग्रहादिभ्यः ।४।४।३३।। ते लुग्वा ।३।२।१०८॥
तेषु देये ।६।४।९७|| तो वा ।७।२।१४८।। तौ माङयाक्रोशेषु ।५।२।२१।। तौ मुमो-स्वौ ।।३।१४॥ तौ सनस्तिकि ।४।२।६४|| त्यजयजप्रवचः ।४।१।११८।। त्यदादिः ।३।१।१२०|| त्यदादिः ।६।१७॥ त्यदादेर्मयट् ।६।३।१५९|| त्यदाद्यन्यसमा-च ।५।१।१५२॥ त्यदामेन-ते ।२।१।३३॥ त्यादिसर्वादे:-ऽक् ।७।३।२९।। त्यादेः सा-न ।७४।९१।। त्यादेश्च प्र-पप् ।७।३।१०।। त्यादौ क्षेपे ।३।२।१२६।। त्रने या ।४।४।३।। त्रन्त्यस्वरादेः ।७।४।४३।।
पुजतो: षोऽन्तश्च ।६।२।३३।। त्रप् च ।७।२।९२।। त्रसिगृधि-क्नु: ।५।२।३२।। त्रिंशदिशते-र्थे ।६।४।१२९|| त्रिककुद् गिरौ ।७।३।१६८|| त्रिचतुरस्-दौ ।२।१।१।। त्रीणि त्रीण्यन्य-दि ।३।३।१७/ त्रेस्तु च ७।१।१६६।। त्रेस्त्रयः ।१।४।३४||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org