SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । [द्वितीयाध्याये चतुर्थः पाद:] स्त्रियां नृतोऽस्वस्रादेर्डी ।२।४।१॥ स्त्रीवृत्तेर्नान्ताद् ऋदन्ताच स्वस्रादिवर्जाद् डी: स्यात् । राज्ञी, अतिराज्ञी, की । स्त्रियामिति किम् ? पञ्च नद्यः । अस्वस्रादेरिति किम् ? स्वसा, दुहिता ॥११॥ अधातूदृदितः ।२।४॥२॥ अधातुर्य उदिद् ऋदिच तदन्तात् स्त्रीवृत्तेम: स्यात् । भवती, अतिमहती, पचन्ती । अधात्विति किम् ? सुकन् स्त्री ।।२।। अञ्चः ।२।४॥३॥ अञ्चन्तात् स्त्रियां ङी: स्यात् । प्राची, उदीची ।।३।। ण-स्वरा-ऽघोषाद् वनो रश्च ।२।४।४॥ एतदन्ताद् विहितो यो वन् तदन्तात् स्त्रियां ङी: स्यात्, तद्योगे वनोऽन्तस्य रश्च । अवावरी, धीवरी, मेरुदृश्वरी । ण-स्वरा-ऽघोषादिति किम् ? सहयुध्वा स्त्री। विहितविशेषणं किम् ? शर्वरी ॥४॥ वा बहुव्रीहेः ।२।४।५॥ ___ण-स्वरा-ऽघोषाद् विहितो यो वन् तदन्ताद् बहुव्रीहे: स्त्रियां ङीर्वा स्यात्, रश्चान्तस्य । प्रियावावरी, प्रियावावा । बहुधीवरी, बहुधीवा । बहुमेरुदृश्वरी, बहुमेरुदृश्वा ।।५।। अनो वा ।।४।११॥ __ अन्नन्ताद् बहुव्रीहे: स्त्रियां ङीर्वा स्यात् । बहुराड्यौ, बहुराजे, बहुराजानौ ।।६।। नोपान्त्यवतः ।२।४।१३॥ यस्योपान्त्यलुग् नास्ति तस्मादन्नन्ताद् बहुव्रीहे: स्त्रियां ङीर्न स्यात् । सुपर्वा, सुशर्मा । उपान्त्यवत इति किम् ? बहुराज्ञी |७|| मनः ।२।४॥१४॥ मनन्ताद् स्त्रियां डीन स्यात् । सीमानौ ।।८|| ताभ्यां वाऽऽप् डित् ।२।४।१५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy