SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञरहस्यवृत्तिविभूषितं कल्पते, कल्प[य]ति । अकृपीटादिष्विति किम् ? कृपीटः, कृपणः ||१४|| ग्रो यङि । २।३।१०१॥ ५२ यङि परे गिरते रो ल् स्यात् | निजेगिल्यते || १५।। नवा स्व | २|३ | १०२॥ ग्रो रः स्वरादौ प्रत्यये विहितस्य ल् वा स्यात् । गिरति, गिलति ; निगाल्यते, निगार्यते । विहितविशेषणं किम् ? गिरः || १६|| परेर्घा -ऽङ्क - योगे | २|३|१०३॥ परिस्थस्य रो घादौ परे ल् वा स्यात् । पलिघः, परिघः ; परेर्घ: [ ५ | ३ | ४०] इत्यल् घश्वादेशः, पल्यङ्कः, पर्यङ्कः ; पलियोगः, परियोगः || १७ || द्वितीयस्य तृतीयः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy