SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ श्री ऋषभदेवस्वामिने नमः। श्री शान्तिनाथाय नमः । श्री नेमिनाथाय नमः। श्री शङ्केश्वरपार्श्वनाथाय नमः । श्री महावीरस्वामिने नमः। श्री गौतमस्वामिने नमः । श्री सद्गुरुभ्यो नमः ॥ ___ॐ श्रीं ह्रीं अर्ह नमः । आचार्यभगवत्-कलिकालसर्वज्ञ-श्रीहेमचन्द्रसूरिप्रणीतं स्वोपज्ञरहस्यवृत्तिविभूषितं श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ॥ [ प्रथमोऽध्यायः ] [प्रथमः पाद:] प्रणम्य परमात्मानं श्रेयः शब्दानुशासनम् । आचार्यहेमचन्द्रेण स्मृत्वा किञ्चित् प्रकाश्यते ।।१।। अर्ह ।।१।१॥ अर्ह इत्येतदक्षरं परमेश्वरस्य परमेष्ठिनो वाचकं मङ्गलार्थं शास्त्रस्याऽऽदौ प्रणिदध्महे ।।१।। सिद्धिः स्याद्वादात् ।शश२॥ स्याद्वादाद् अनेकान्तवादात् प्रकृतानां शब्दानां सिद्धिः निष्पत्ति प्तिश्च वेदितव्या ॥२॥ लोकात् ।।१।३॥ अनुक्तानां संज्ञानां न्यायानां च लोकाद् वैयाकरणादे: सिद्धिप्तिर्वेदितव्या ॥३॥ औदन्ताः स्वराः ।।१।४॥ औकारावसाना वर्णाः स्वरसंज्ञाः स्युः । अ आ इ ई उ ऊ ऋ ऋ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy