SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ ८८ श्रीसिद्धहेमचन्द्रशब्दानुशासने (१९३) काल-हेतु-फलाद् रोगे (१९६) वटकादिन् (१९४) प्रायोऽन्नमस्मिन् नाम्नि (१९७) साक्षाद् द्रष्टा (१९५) कुल्माषादण् [सप्तमाध्याये द्वितीयः पादः] (१) तदस्याऽस्त्यस्मिन्निति मतुः (२) आ यात् (३) नावादेरिक: (४) शिखादिभ्य इन् (५) ब्रीह्यादिभ्यस्तौ (६) अतोऽनेकस्वरात् (७) अशिरसोऽशीर्षश्च (८) अर्था-ऽर्थान्ताद् भावात् (९) व्रीह्यर्थ-तुन्दादेरिलश्च (१०) स्वाङ्गाद् विवृद्धात् ते (११) वृन्दादारकः । (१२) शृङ्गात् (१३) फल-बच्चेिन: (१४) मलादीमसश्च (१५) मरुत्-पर्वणस्त: (१६) वलि-वटि-तुण्डेर्भः (१७) ऊर्णा-ऽहं-शुभमो युस् (१८) कं-शंभ्यां युस्-ति-यस् तु-त-व-भम् (१९) बल-वात-दन्त ललाटादूलः (२०) प्राण्यङ्गादातो ल: (२१) सिध्मादि-क्षुद्रजन्तु रुग्भ्यः (२२) प्रज्ञा-पर्णोदक-फेनाल्लेलौ (२३) काला-जटा-घाटात् क्षेपे (२४) वाच आला-ऽऽटौ (२५) ग्मिन् (२६) मध्वादिभ्यो र: (२७) कृष्यादिभ्यो वलच् (२८) लोम-पिच्छादेः शेलम् (२९) नोऽङ्गादेः (३०) शाकी-पलाली-दवा ह्रस्वश्च (३१) विष्वचो विषुश्च Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy