SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्याये प्रथमः पादः ८७ शत-सहस्रे शति-शद् दशान्ताया ड: (१५५) सङ्ख्यापूरणे डट् (१५६) विंशत्यादेर्वा तमट् (१५७) शतादि-मासा ___ऽर्द्धमास-संवत्सरात् (१५८) षष्टयादेरसङ्ख्यादेः (१५९) नो मट (१६०) पित् तिथट् बहु-गण पूग-संघात् (१६१) अतोरिथट् (१६२) षट्-कति-कतिपयात् थट (१६३) चतुरः (१६४) येयौ च लुक् च (१६५) द्वेस्तीयः (१६६) त्रेस्तृ च (१६७) पूर्वमनेन सादेश्चेन् (१६८) इष्टादेः (१६९) श्राद्धमद्यभुक्तमिकेनौ (१७०) अनुपद्यन्वेष्टा (१७१) दाण्डाजिनिका ऽऽय:शूलिक-पार्श्वकम् (१७२) क्षेत्रेऽन्यस्मिन् नाश्य इयः (१७३) छन्दोऽधीते श्रोत्रश्च वा (१७४) इन्द्रियम् (१७५) तेन वित्ते चञ्चु-चणौ (१७६) पूरणाद् ग्रन्थस्यग्राहके को लुक् चाऽस्य (१७७) ग्रहणाद् वा (१७८) सस्याद् गुणात् परिजाते (१७९) धन-हिरण्ये कामे (१८०) स्वाङ्गेषु सक्ते (१८१) उदरे त्विकणाधूने (१८२) अंशं हारिणि (१८३) तन्त्रादचिरोद्धृते (१८४) ब्राह्मणान्नाम्नि (१८५) उष्णात् (१८६) शीताच्च कारिणि (१८७) अधेरारूढे (१८८) अनो: कमितरि (१८९) अभेरीश्च वा (१९०) सोऽस्य मुख्यः (१९१) शृङ्खलक: करभे (१९२) उदुत्सोरुन्मनसि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy