________________
चतुर्थाध्याये तृतीयः पादः
(५७) उद्यमोपरमौ
___णका-ऽनटि (५८) णिद्वाऽन्त्यो णव (७८) व्यञ्जनाद् दे: सश्च दः (५९) उत और्विति व्यञ्जनेऽद्वेः (७९) से: स्-द-धां च रुर्वा (६०) वोर्णो:
(८०) योऽशिति (६१) न दि-स्योः
(८१) क्यो वा (६२) तृहः श्नादीत्
(८२) अत: (६३) ब्रूतः परादिः
(८३) णेरनिटि (६४) यङ्-तु-रु-स्तोर्बहुलम् (८४) सेटक्तयो: (६५) स: सिजस्तेर्दि-स्योः (८५) आमन्ताऽऽल्वाऽऽय्ये(६६) पिबैति-दा-भू-स्थः
नावय सिचो लुप् परस्मै न चेट (८६) लघोर्यपि (६७) ट्धे-घ्रा-शा-छा-सो वा (८७) वाऽऽप्नो: (६८) तन्भ्यो वा त-थासि न्- (८८) मेडो वा मित् णोश्च
(८९) क्षेः क्षी (६९) सनस्तत्रा वा
(९०) क्षय्य-जय्यौ शक्ती (७०) धुड्-ह्रस्वाल्लुगनिटस्त-थोः (९१) क्रय्य: क्रयार्थे (७१) इट ईति
(९२) सस्त: सि (७२) सो धि वा
(९३) दीय् दीङ: डिति स्वरे (७३) अस्ते: सि हस्त्वेति (९४) इडेत्-पुसि चाऽऽतो लुक् (७४) दुह-दिह-लिह-गुहो (९५) संयोगाऽऽदेर्वाऽऽशिष्ये:
दन्त्यात्मने वा सक: (९६) गा-पा-स्था-सा-दा(७५) स्वरेऽत:
मा-हाकः (७६) दरिद्रोऽद्यतन्यां वा (९७) ई व्यञ्जनेऽयपि (७७) अशित्यस्सन्-णकज्
(९८) घ्रा-धमोर्यङि
Jain Education International
For Private & Personal Use Only
• www.jainelibrary.org