SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ षष्ठाध्याये प्रथमः पादः [षष्ठाध्याये प्रथमः पादः] (१) तद्धितोऽणादिः (१८) पृथिव्या ञा-ऽञ् (२) पौत्रादि वृद्धम् (१९) उत्सादेरञ् (३) वंश्य-ज्यायोभ्रात्रो- (२०) बष्कयादसमासे र्जीवति प्रपौत्राद्यस्त्री युवा (२१) देवाद् यञ् च (४) सपिण्डे वय:-स्थानाधिके __(२२) अ: स्थान: जीवद् वा (२३) लोम्नोऽपत्येषु (५) युव-वृद्धं कुत्सा-ऽर्चे वा (२४) द्विगोरनपत्ये य(६) संज्ञा दुर्वा स्वरादेर्लुबद्विः (७) त्यदादिः (२५) प्राग् वत: स्त्री(८) वृद्धिर्यस्य स्वरेष्वादिः पुंसात् नञ्-स्नञ् (९) एदोद् देश एवेयादौ (२६) त्वे वा (१०) प्राग्देशे (२७) गो: स्वरे य: (११) वा-ऽऽद्यात् (२८) डसोऽपत्ये (१२) गोत्रोत्तरपदाद् गोत्रादिवा- (२९) आद्यात् ऽजिह्वाकात्य-हरितकात्यात् (३०) वृद्धाद् यूनि (१३) प्राग् जितादण् (३१) अत इञ् (१४) धनादेः पत्युः (३२) बाह्वादिभ्यो गोत्रे (१५) अनिदम्यणपवादे च (३३) वर्मणोऽचक्रात् दित्यदित्यादित्य-यम- (३४) अजादिभ्यो धेनो: पत्युत्तर- पदाळ्य: (३५) ब्राह्मणाद्वा (१६) बहिषष्टीकण च (३६) भूयस्-सम्भूयो-ऽम्भो(१७) कल्यग्नेरेयण ऽमितौजस: स्लुक् च Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy