SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ इमानि वचनानि स्तनी स्युः ||८|| श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । एताश्चतस्रः शितो ज्ञेयाः । भवति, भवेत्, भवतु, अभवत् ||९|| अद्यतनी - दि ताम् अन्, सि तम् त, अम् व म ; त आताम् अन्त, थास् आथाम् ध्वम्, इ वहि महि | ३ |३|११॥ एताः शितः | ३ | ३|१०॥ इमानि वचनानि अद्यतनी स्युः ||१०|| परोक्षा- णव् अतुस् उस्, थव् अथुस् अ, णव् व म ; ए आते इरे, से आथे ध्वे, ए वहे महे | ३ | ३|१२|| इमानि वचनानि परोक्षा स्युः || ११|| आशी :- क्यात् क्यास्ताम् क्यासुस्, क्यास् क्यास्तम् क्यास्त, क्यासम् क्यास्व क्यास्म; सीष्ट सीयास्ताम् सीरन्, सीष्ठास् सीयास्थाम् सीध्वम्, सीय सीवहि सीमहि | ३ | ३|१३|| - इमानि वचनानि आशी: स्युः ||१२|| श्वस्तनी - ता तारौ तारस्, तासि तास्थस् तास्थ, तास्मि तास्वस् तास्मस् ; ता तारौ तारस्, तासे तासाथे ताध्वे, ताहे तास्वहे तास्महे |३|३|१४|| इमानि वचनानि श्वस्तनी स्युः ||१३|| भविष्यन्ती स्यति स्यतस् स्यन्ति, स्यसि स्यथस् स्यथ, स्यामि स्यावस् स्यामस् ; स्यते स्येते स्यन्ते, स्यसे स्येथे स्यध्वे स्ये स्याव स्यामहे । ३।३।१५॥ ७३ w Jain Education International इमानि वचनानि भविष्यन्ती स्युः || १४ || क्रियातिपत्तिः स्यत् स्यताम् स्यन् स्यस् स्यतम् स्यत, स्यम् स्याव स्याम ; स्यत स्येताम् स्यन्त, स्यथास् स्येथाम् स्यध्वम्, स्ये स्यावहि स्यामहि । ३।३।१६॥ इमानि वचनानि क्रियातिपत्तिः स्युः || १५ || त्रीणि त्रीण्यन्ययुष्मदस्मदि | ३ | ३|१७|| सर्वासां विभक्तीनां त्रीणि त्रीणि वचनानि, अन्यस्मिन्नर्थे युष्मदर्थेऽस्मदर्थे For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy