________________
वाक्याध्याहारे
(९३) किरो लवने
(९४) प्रतेश्च वधे
(९५) अपाच्चतुष्पात् पक्षि- शुनि हृष्टा ऽन्ना-ऽऽश्रयार्थे
(९६) वौ विष्किरो वा
(९७) प्रात् तुम्पतेर्गवि (९८) उदित: स्वरान्नोऽन्तः (९९) मुचादि - तृफ-टफ - गुफ- शुभोभः शे (१००) जभः स्वरे
चतुर्थाध्याये चतुर्थः पादः
(१०१) रध इटि तु परोक्षायामेव (१०२) रभोऽपरोक्षा-शवि
(१०३) लभः (१०४) आङो यि
(१०५) उपात् स्तुतौ (१०६) ञि - ख्णमोर्वा
Jain Education International
४९
(१०७) उपसर्गात् खल्घञोश्व (१०८) सु-दुर्भ्यः (१०९) नशो धुटि
(११०) मस्जे: स: ( १११) अ: सृजि-दृशोऽकिति (११२) स्पृशादि-सृपो वा (११३) ह्रस्वस्य तः पित्कृति ( ११४) अतो म आने
( ११५) आसीनः
( ११६ ) ऋतां क्ङितीर् (११७) ओष्ठयादुर् (११८) इसासः शासोऽङ्व्यञ्जने (११९) क्वौ
(१२०) आङः
(१२१) खो: प्वय्व्यञ्जने लुक् (१२२) कृतः कीर्त्तिः
For Private & Personal Use Only
www.jainelibrary.org