SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् समः पृचैप्-ज्वरे: ।५।२।५६॥ सं-वे: सृजः | ५|२|५७॥ सं-परि - व्यनु- प्राद् वद: ।५।२।५८॥ वेर्विच - कत्थ-स्रम्भ- कष- कस - लस - हनः ।५।२१५९ ॥ व्यपा- भेर्लषः | ५|२|६०॥ सम्-प्राद् वसात् ॥५|२|६१॥ समत्यपाऽभि-व्यभेश्वरः | ५|२|६२|| समनु-व्यवाद् रुधः |५|२|६३॥ वेर्दहः |५|२|६४॥ विपूर्वात् शीलादिसदर्थाद् दहेर्धिन‍ स्यात् । विदाही || ३२- ४६ ॥ परेर्देवि-मुहश्च ।५।२।६५॥ परिपूर्वाभ्यां शीलादिसदर्था [भ्या] माभ्यां दहश्च घिनण् स्यात् । परिदेवी, परिमोही, परिदाही ||४७|| क्षिप - रटः | ५|२|६६॥ परिपूर्वाभ्यामाभ्यां घिनण् स्यात् । परिक्षेपी, परिराटी ||४८|| वादेश्व णकः | ५|२|६७॥ Jain Education International १५३ परिपूर्वात् शीलादिसदर्थाद्वातो: (द्वादेः) क्षिप रड्भ्यां च स्यात् । परिवादकः, परिक्षेपकः, परिराटकः || ४९|| स्म्यजस-हिंस-दीप-कम्प - कम - नमो रः | ५|२|७९॥ एभ्यः शीलादिसदर्थेभ्यो रः स्यात् । स्मेरम्, अजस्रम्, हिंस्र:, दीप्र:, कम्प्रः, कम्रः, नम्रः ||५०|| तृषि - धृषि - स्वपो नजिङ् ।५।२।८०॥ एभ्यः शीलादिसदर्थेभ्यो नजिङ् स्यात् । तृष्णक्, धृष्णक्, स्वप्नजौ ॥५१॥ स्थेश -भास - पिस - कसो वरः | ५ | २|८१ ॥ एभ्यः शीलादिसदर्थेभ्यो वरः स्यात् । स्थावर:, ईश्वर:, भास्वरः, पेस्वरः, विकस्वरः ||५२|| For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy