________________
स्वोपज्ञलघुवृत्तिविभूषितं
चालार्थात् शब्दार्थाच्च धातोः शीलादिसदर्थादकर्मकाद् अनः स्यात् । चलनः, वरणः । अकर्मकादिति किम् ? पठिता विद्याम् ||२५|| इ- ङितो व्यञ्जनाद्यन्तात् |५|२|४४॥
व्यञ्जनमादिरन्तश्च यस्य तस्मादिदितो ङितश्च धातोः शीलादिसदर्थाद् अनः स्यात् । स्पर्द्धनः, वर्त्तनः । व्यञ्जनाद्यन्तादिति किम् ? एधिता, शयिता । अकर्मकादित्येव, वसिता वस्त्रम् ||२६||
न णिङ् - - सूद - दीप- दीक्षः | ५|२|४५ ॥
णिङन्ताद् यन्तात् सूदादिभ्यश्च शीलादिसदर्थेभ्योऽनो न स्यात् । भावयिता, क्ष्मायिता, सूदिता, दीपिता, दीक्षिता ||२७||
द्रम-क्रम ङः | ५|२|४६॥
शीलादिसदर्था[भ्यां] यङन्ताभ्यामाभ्याम् अनः स्यात् । दन्द्रमणः,
१५२
॥२८॥
यजि-जपि दंशि-वदादूकः |५|२|४७॥
एभ्यो यङन्तेभ्यः शीलादिसदर्थेभ्य ऊकः स्यात् । यायजूकः, जञ्जपूकः, दन्दशूकः, वावदूकः ||२९||
जागुः |५|२|४८ |
शीलादिसदर्थाद् जागुरूकः स्यात् । जागरूकः ||३०||
शमष्टकाद् घिनण् ||५|२|४९॥
शीलादिसदर्थेभ्यः शमादिभ्योऽष्टभ्यो घिनण् स्यात् । शमी, दमी, तमी, श्रमी, भ्रमी, क्षमी, मादी, क्लमी ||३१|| शेषाद्
युज- भुज-भज-त्यज-रञ्ज - द्विष-दुष- द्रुह- दुहाभ्याहनः | ५|२|५० ॥ आङः क्रीड - मुषः ||५।२।५१॥
प्राच्च यम- यसः | ५|२|५२ ||
Jain Education International
चङ्क्रमणः
मथ-लपः ।५।२।५३॥ वेश्व द्रोः | ५ | २|५४ ॥ वि-परि-प्रात् सर्त्तेः ।५।२।५५ ॥
For Private & Personal Use Only
www.jainelibrary.org