SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् १८२ [अथ सप्तमोऽध्यायः] [प्रथमः पादः] यः ।७।११॥ यदित ऊर्ध्वमनुक्रमिष्यामस्तत्र ईयादवां( ?)ग् [य] इत्यधिकृतं ज्ञेयम्॥१॥ नौ-विषेण तार्य-वध्ये ७७१।१२॥ आभ्यां निर्देशाट्टान्ताभ्यां यथासङ्ख्यं तार्ये वध्ये चार्थे य: स्यात् । नाव्या नदी, विष्यो गजः ।।२।। न्याया-ऽर्थादनपेते ।।१३॥ आभ्यां पञ्चम्यन्ताभ्यामनपेतेऽर्थे य: स्यात् । न्याय्यम्, अर्थ्यम् ।।३।। तत्र साधौ ।।११५॥ तत्रेति ड्यन्तात् साधावर्षे य: स्यात् । सभ्यः ॥४॥ पथ्यतिथि-वसति-स्वपतेरेयण् ।७१।१६॥ एभ्यस्तत्र साधावेयण् स्यात् । पाथेयम्, आतिथ्यम्, वासतेयम्, स्वापतेयम् __ पर्षदो ण्य-णौ।७।१।१८॥ तत्र साधौ स्याताम् । पार्षद्यः, पार्षदः ।।६।। सर्वजनाण्ण्येनौ ।७१।१९॥ तत्र साधौ स्याताम् । सार्वजन्य:, सार्वजनीनः ।।७।। सादेवा तदः ।७।१।२५॥ तस्या [७।१५१] इत्यत्र 'तत्' शब्दादर्वाग् केवलात् सादेश्च वक्ष्यमाणो विधिज्ञेयः ॥८॥ ईयः ।।१।२८॥ आ तदो वक्ष्यमाणार्थेषु ईयोऽधिकृतो ज्ञेयः ॥९॥ उवर्ण-युगादेर्यः ।७।१॥३०॥ उवर्णान्ताद् युगादेश्वाऽऽतदोऽर्थेषु य: स्यात् । शङ्कव्यं दारु, युग्यम्, हविष्यम् ॥१०॥ तस्मै हिते।७।१॥३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy