SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् १४७ नाम्नः परेभ्य एभ्यः कः स्यात् । समस्थ:, कच्छपः, नदीष्णः, धर्मत्रम् ||८२।। दुहेर्छघः ।५।१।१४५॥ नाम्नः पराद् दुहेर्डध: स्यात् । कामदुघा ।।८३।। भजो विण् ।।१।१४६॥ नाम्न: पराद् भजेर्विण् स्यात् । अर्धभाक् ।।८४|| मन्-वन्-कनिप्-विच क्वचित् ।५।१।१४७॥ नाम्नः पराद् धातोरेते यथालक्ष्यं स्युः । मन्, इन्द्रशर्मा । वन्, विजावा । कनिए, सुधीवा । विच्, शुभंया: ।।८५।। विप् ।५।१।१४८॥ नाम्नः पराद् धातो: क्विप् यथालक्ष्यं स्यात् । उखास्रत् ।।८६।। त्यदाद्यन्य-समानादुपमानाद् व्याप्ये दृशः टक्-सकौ च ।५।१।१५२॥ एभ्य उपमानेभ्यो व्याप्येभ्यः पराद् दृशेर्व्याप्य एव टक्-सकौ च विप् च स्युः । त्यादृशः, त्यादृक्षः, त्यादृक् ; अन्यादृशः, अन्यादृक्षः, अन्यादृक् ; सदृशी, सदृक्षा, सदृक् । व्याप्य इति किम् ? तेनेव दृश्यते ।।८७|| कर्तुर्णिन् ।५।१।१५३॥ कर्थादुपमानात् पराद् धातोर्णिन् स्यात् । उष्ट्रकोशी ॥८८|| ___अजातेः शीले ।५।१।१५४॥ अजात्यर्थाद् नाम्नः पराच्छीलार्थाद् धातोर्णिन् स्यात् । उष्णभोजी, प्रस्थायी । अजातेरिति किम् ? शालीन् भोक्ता । शील इति किम् ? उष्णभोजो मन्दः ।।८९|| साधौ ।५।११५५॥ धातो: साध्वर्थे णिन् स्यात् । साधुदायी ॥९०।। व्रता-ऽऽभीक्ष्ण्ये ।५।१११५७॥ अनयोर्गम्ययोर्नाम्नः पराद् धातोर्णिन् स्यात् । स्थण्डिलवर्ती, क्षीरपायिण उशीनराः ।।९।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy