SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ऋदन्तात्, नित्यं दिदादेशो यस्मात् तदन्ताच्च बहुव्रीहेः कच् स्यात् । बहुकर्तृकः, बहुनदीको देशः । नित्येति किम् ? पृथुश्रीः || ५५ | शेषाद् वा । ७|३|१७५॥ उपयु(यु)क्तात् परस्माद् बहुव्रीहेः कच् वा स्यात् । बहुखट्नकः, बहुखट्दः । शेषादिति किम् ? प्रियपथः ||५६ || न नाम्नि | ७ | ३ | १७६॥ नाम्नि विषये कच् न स्यात् । बहुदेवदत्तो नाम ग्रामः ||५७|| ईयंसोः ।७।३।१७७|| ईयंस्वन्तात् समासात् कच् न स्यात् । बहुश्रेयसी सेना ||५८|| सप्तमस्य तृतीयः ।। Jain Education International २०७ For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy