________________
स्वोपज्ञरहस्यवृत्तिविभूषितं
देवतार्थात् प्रथमान्तात् षष्ठ्यर्थे यथाविहितं प्रत्ययः स्यात् । जैनः, आदित्यः
१७८
॥२८॥
तद् वेत्त्यधीते ।६।२।११७॥
तदिति द्वितीयान्ताद् वेत्ति अधीते वा इत्यर्थयोर्यथाविहितं प्रत्ययः स्यात् । मौहूर्त्तः ||२९||
:
न्यायादेरिकण् || ६|२|११८ ॥
एभ्यो वेत्त्यधीते वेत्यर्थे इकण् स्यात् । नैयायिकः, नैयासिकः ||३०|| क्वचित् |६|२|१४५॥
अपत्यादिभ्योऽन्यत्राप्यर्थे क्वचिद् यथाविहितं प्रत्ययः स्यात् । चाक्षुषं रूपम्, आश्वो रथः ||३१|
इति षष्ठस्य द्वितीयः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org