SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञरहस्यवृत्तिविभूषितं ह्रस्वस्य तः पित्कृति ।४।४।११३॥ ह्रस्वान्तस्य धातो: पिति कृति त् अन्तः स्यात् । जगत् । ह्रस्वस्येति किम् ? ग्रामणी: । कृतीति किम् ? अजुहवुः ॥१०१।। अतो म आने ।४।४।११४॥ धातोर्विहिते आने अतो म् अन्त: स्यात् । पचमानः । अत इति किम् ? शयानः ॥१०२।। __ आसीनः ।४।४।११५॥ आस्ते: परस्य आनस्याऽऽदेरीनिंपात्यते । उदासीनः ।।१०३।। ऋतां क्ङितीर् ।४।४।११६॥ ऋदन्तस्य धातो: डिति प्रत्यये ऋत इर् स्यात् । तीर्णम्, किरति ॥१०४।। __ ओष्ठयादुर् ।४।४।११७॥ धातोरोष्ठ्यात् परस्य ऋत: क्डित्युर् स्यात् । पू:, बुभूषति, दुव्र्षते ॥१०५।। इसासः शासोऽङ्-व्यञ्जने।४।४।११८॥ शास्तेरंशस्याऽऽसोऽङि क्डिति व्यञ्जनादौ च परे इस् स्यात् । अशिषत्, शिष्टः । अब्यञ्जन इति किम् ? शासति ॥१०६।। कौ ।४।४।११९॥ शास आस: कौ इस स्यात् । मित्रशी: ।।१०७|| आङः ।४।४।१२०॥ आङ: परस्य शास आस: क्वावेव इस् स्यात् । आशी: । कावित्येव, आशास्ते ।।१०८|| य्वोः प्वय्व्यञ्जने लुक् ।४।४।१२१॥ पौ यवर्जव्यञ्जनादौ च परे य्वोर्लुक् स्यात् । क्नोपयति, क्ष्मातम्, कण्डूः । य्वर्जनं किम् ? क्नूय्यते ।।१०९।। कृतः कीर्त्तिः ।४।४।१२२॥ कृतण: कीर्त्तिः स्यात् । कीर्त्तयति ।।११०।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy