SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ १४२ स्वोपज्ञरहस्यवृत्तिविभूषितं अवश्यायः ।।३६।। . नृत्-खन्-रञ्जः शिल्पिन्यकट् ।५।११६५॥ एभ्य: शिल्पिनि कर्त्तर्यकट् स्यात् । नर्तकी, खनकः, रजकः । शिल्पिनीति किम् ? नर्तिका ।।३७॥ गस्थकः ।५।१६६॥ ग: शिल्पिनि कर्तरि थक: स्यात् । गाथकः ।।३८।। टनण् ।५।११६७॥ ग: शिल्पिनि टनण् स्यात् । गायनी ॥३९।। हः काल-व्रीह्योः ।५।१।६८॥ हाको हाङो वा काल-व्रीह्योष्टनण् स्यात् । हायनो वर्षम्, हायना व्रीहयः, हाताऽन्यः ॥४०॥ -सृ-ल्वोऽकः साधौ ।५।११६९॥ एभ्य: साध्वर्थेभ्योऽक: स्यात् । प्रवकः, सरकः, लवकः । साधाविति किम् ? प्रावकः ॥४१॥ आशिष्यकन् ।५।१७०॥ आशिषि गम्यायां धातोरकन् स्यात् । जीवका । आशिषीति किम् ? जीविका ॥४२॥ __ तिक्कृतौ नाम्नि ।५।११७१॥ आशीविषये संज्ञायां गम्यायां धातोस्तिक् कृतश्च स्युः । शान्ति:, वीरभूः, वर्द्धमानः ॥४३॥ कर्मणोऽण् ।५।१७२॥ कर्मण: परात् धातोरण स्यात् । कुम्भकार: ॥४४।। शीलि-कामि-भक्ष्याचरीक्षि-क्षमो णः ।५।११७३॥ कर्मण: परेभ्य: एभ्यो ण: स्यात् । धर्मशीला, धर्मकामा, वायुभक्षा, कल्याणाचारा, सुखप्रतीक्षा, बहुक्षमा ।।४५।। गायोऽनुपसर्गादृक् ।५।१७४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy