SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ चतुर्थाध्याये प्रथमः पादः [ चतुर्थाध्याये प्रथमः पादः ] ( १ ) द्विर्धातुः परोक्षा - ङे, प्राक् तु (१९) अव्याप्यस्य मुचेर्मोग्वा स्वरे स्वरविधेः (२०) मि-मी-मा- दामित् स्वरस्य (२) आद्योंश एकस्वरः (३) सन्-यङश्च (४) स्वरादेर्द्वितीयः (५) न ब-द-नं संयोगादि: (६) अयि र: (७) नाम्नोद्वितीयाद् यथेष्टम् (८) अन्यस्य (९) कण्ड्वादेस्तृतीयः (१०) पुनरेकेषाम् (११) यि: सन वेर्ण्यः (१२) हवः शिति (१३) चराचर - चलाचल पतापत-वदावद घनाघन-पाटूपटं वा (१४) चिक्लिद-चक्नसम् (१५) दाश्वत् साहृत् - मीढ्वत् (१६) ज्ञप्यापो ज्ञीपीप्, न च द्विः सि सनि (१७) ऋध ई (१८) दम्भोधिप्-धीप् Jain Education International ३७ (२१) रभ-लभ-शक-पतपदामिः (२२) राधेर्वधे (२३) अवित्परोक्षा-सेट्थवोरे: (२४) अनादेशादेरकव्यञ्जन मध्येऽतः (२५) तू त्रप-फल- भजाम् (२६) जृ - भ्रम - वम - त्रस फण- स्यम-स्वन-राज भ्राज-भ्रास-भ्लासो वा (२७) वा श्रन्थ-ग्रन्थो लुक् च (२८) दम्भः (२९) थे वा (३०) न शस - दद-वादि-गुणिनः (३१) हौ दः (३२) देर्दिगि: परोक्षायाम् (३३) ङे पिब: पीप्यू (३४) अडे हि - हनो हो घः पूर्वात् (३५) जेर्गि: सन्-परोक्षयोः For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy