SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ २० श्रीसिद्धहेमचन्द्रशब्दानुशासने (८२) दैवयज्ञि-शौचिवृक्षिसात्यमुग्रि-काण्ठेविद्धेर्वा (८३) ष्या पुत्र- पत्योः केवलयोरिच् तत्पुरुषे (८४) बन्धौ बहुव्रीहौ (८५) मात - मातृ - मातृके वा (८६) अस्य ङ्यां लुक् (८७) मत्स्यस्य यः (८८) व्यञ्जनात् तद्धितस्य (८९) सूर्या - ssगस्त्ययोरीये च (९०) तिष्य - पुष्ययोर्भाणि (९१) आपत्यस्य क्य- च्व्योः (९२) तद्धितयस्वरेऽनाति (९३) बिल्वकीयादेरीयस्य (९४) न राजन्य - मनुष्ययोरके (९५) ङयादेर्गौणस्याकिपस्तद्धितलुक्यगोणी-सूच्योः (९६) गोश्वान्ते ह्रस्वोऽनंशिसमा सेयोबहुव्रीहौ (९७) क्लीबे (९८) वेदूतोऽनव्यय - य्वृदीच्ङीयुवः पदे Jain Education International (९९) ङयापो बहुलं नाम्नि (१००) त्वे (१०१) भ्रुवोऽच कुंस- कुटयो: (१०२) मालेषीकेष्टकस्याऽन्तेऽपि भारि तूल- चिते (१०३) गोण्या मेये (१०४) ङ्यादीदूत: के (१०५) न कचि (१०६) नवाऽऽपः (१०७) इच्चाऽपुंसोऽनित्क्याप्परे (१०८) स्व- ज्ञा - ऽज-भस्त्रा ऽधातुत्ययकात् (१०९) द्वयेष - सूत पुत्रवृन्दारस्य (११०) वौ वर्त्तिका (१११) अस्याऽयत्-तत्क्षिपकादीनाम् (११२) नरिका - मामिका (११३) तारका-वर्णका sष्टका ज्योतिस् - तान्तवपितृदेवत्ये For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy