SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञरहस्यवृत्तिविभूषितं आशिषि तु-ह्योस्तातङ् ।४।२।११९॥ आशीरर्थयोस्तु-ह्योस्तातङ् वा स्यात् । जीवतात्, जीवतु ; जीवतात्, जीव । आशिषीति किम् ? जीवतु ||९८ || T ११० आतो णव औः ॥४॥२॥१२०॥ : आतः परस्य णव औः स्यात् । ययौ, पपौ ॥९९॥ आतामाते - आथामा Jain Education International आदिः |४ |२| १२१ ॥ आत् परेषामेषाम् आत इः स्यात् । पचेताम् पचेते, पचेथाम् पचेथे । आदिति किम् ? मिमाताम् ॥१००॥ यः सप्तम्याः ।४।२।१२२|| आत् परस्य सप्तम्या याशब्दस्येः स्यात् । पचेत्, पचेः ||१०१ || याम् - युसोरियमियुसौ |४|२|१२३॥ आत् परयोर्याम्-युसोर्यथासंख्यमियमियुसौ स्याताम् । पचेयम्, पचेयुः ।। १०२।। चतुर्थस्य द्वितीयः || For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy