SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । १२३ एषु यादावाशिषि च दीर्घः स्यात् । शुचीकरोति ; तोष्ट्रयते ; मन्तूयति; दधीयति, भृशायते, लोहा(हिता)यति, स्तूयते ; ईयात् ।।१०६।। ऋतो री।४।३।१०९॥ च्च्यादौ परे ऋदन्तस्य ऋत: स्थाने री: स्यात्। पित्रीस्यात्, चेक्रीयते, मात्रीयते, पित्रीयते । ऋत इति किम् ? चेकीर्यते ।।१०७।। रिः श-क्या-ऽऽशीर्ये ।४।३।११०॥ ऋदन्तस्य धातो: ऋत: शे क्ये आशीर्ये च परे रि: स्यात् । ध्रियते, क्रियते, ह्रियात् ।।१०८|| ईश्च्वाववर्णस्याऽनव्ययस्य ।४।३।१११॥ अनव्ययस्याऽवर्णान्तस्य च्चौ ई: स्यात् । शुक्लीस्यात्, मालीस्यात् । अनव्ययस्येति किम् ? दिवाभूता रात्रिः ॥१०९॥ क्यनि ।४।३।११२॥ अवर्णान्तस्य क्यनि ई: स्यात् । पुत्रीयति, मालीयति ।।११०॥ . चतुर्थस्य तृतीयः ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy