SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ आमुखम् सोमचन्द्र इति नाम गुरुभि: प्रदत्तम्, सूरिपदप्रदानसमये तु हेमचन्द्र इति नाम गुरुभि: प्रदत्तम् । १२२९ तमे वर्षे पत्तने स्वर्गवासः । विस्तरेण तु जीवनवृत्तं ग्रन्थान्तरेभ्योऽवसेयम्। संस्कृत-प्राकृतशब्दानामनुशासनमष्टाध्यायीरूपेण विरचितेऽस्मिन् व्याकरणे अति अति अति सुष्ठुरूपेण विद्यते । अत्र अष्टावध्यायाः, प्रत्यध्यायं चत्वार: पादा:, प्रतिपादं च कतिपयानि सूत्राणि । तत्र कस्मिन्नध्याये कस्मिंश्च पादे कियन्ति सूत्राणीत्येतद् निम्नलिखितकोष्ठकाज्ज्ञातव्यम् - पादः १ | पाद: २ पाद: ३ | पाद: ४ | संपूर्णसंख्या ६५ ९३ २४१ ४२ ११८ १२५ १०५ १५६ ५२१ प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः १२१ १७४ १४३ १९७ २७१ १०८ ११५ १४१ २१९ १८२ १८५ १४५ १७२ २१८ ४९८ ६९२ ६७३ १११९ ४४८ .. अत्र सप्तस्वध्यायेषु संस्कृतव्याकरणं वर्तते, अष्टमे तु प्राकृत-शौरसेनीमागधी-पैशाची-चूलिकापैशाची-अपभ्रंशभाषाणां व्याकरणं वर्तते । सामान्यतः प्राकृतव्याकरणत्वेनाष्टमाध्यायस्य प्रसिद्धिः । सर्वसंख्यया ४६८५ सूत्राणि । तत्र ३५६६ संस्कृतव्याकरणसूत्राणि, १११९ प्राकृतव्याकरणसूत्राणि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy