________________
किम् ? वावश्यते ।।७०||
श्री सिद्धहेमचन्द्रशब्दानुशासनम् ।
ग्रह-व्रस्च- भ्रस्ज- प्रच्छः |४|१|८४ ॥
एषां सस्वरान्तस्था क्ङिति वृत् स्यात् । जगृहु:, गृह्णाति ; वृक्ण:, वृश्चति ; भृष्ट:, भृज्जति ; पृष्टः, पृच्छा ॥ ७१ ॥ व्ये - स्यमोर्यङि | ४|११८५ ॥
व्येग्-स्यमोः सस्वरान्तस्था यङि वृत् स्यात् । वेवीयते, सेसिमीति ||७२|| चाय की |४|१|८६ ॥
चायो यङि की स्यात् । चेकीतः ||७३ ||
द्वित्वे ह्वः |४|१|८७॥
ह्वेगो द्वित्वविषये सस्वरान्तस्था य्वृत् स्यात् । जुहूषति ||७४ || णौ ङ - सनि । ४ । ११८८ ॥
९५
ह्वेगः सस्वरान्तस्था ङपरे सन्परे च णौ विषये वृत् स्यात् । अजूहवत्, जुहावयिषति ||७५ ||
Jain Education International
श्वेर्वा ||४|१|८९||
श्वेः सस्वरान्तस्था ङ- सन्परे णौ विषये वृद्वा स्यात् । अशूशवत्, अशिश्वयत् ; ++ शुशावयिषति, शिश्वाययिषति ||७६||
वा परोक्षा - यङि |४|११९०॥
श्वेः सस्वरान्तस्था परोक्षा- यङोय्र्वृद्वा स्यात् । शुशाव, शिश्वाय । शोशूयते, शेश्वीयते ।।७७||
प्यायः पी । ४ । १।९१ ॥
प्यायेः परोक्षा-यङोः पी: स्यात् । आपिप्ये, आपेपीतः || ७८ || क्तयोरनुपसर्गस्य |४|१|९२॥
अनुपसर्गस्य प्यायेः क्त-क्तवन्त्वोः पीः स्यात् । पीनम्, पीनवन् मुखम् । अनुपसर्गस्येति किम् ? प्रप्यानो मेघः || ७९ ||
स्फाय: स्फी वा | ४|११९४ ॥
स्फायतेः क्तयोः परयोः स्फीर्वा स्यात् । स्फीतः, स्फीतवान् ; स्फातः,
For Private & Personal Use Only
www.jainelibrary.org