SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ २१० स्वोपज्ञरहस्यवृत्तिविभूषितं औक्ष्ण: षादिहन्धृतराज्ञोऽणि [२।१।११०] इत्यनोऽस्य लुक् स्यात् ।।१९।। नोऽपदस्य तद्धिते ।७४।६१॥ नन्तस्यापदस्य तद्धिते परेऽन्त्यस्वरादेर्लुक् स्यात् । मैधाव: । अपदस्येति किम् ? मेधाविरूप्यम् ।।२०।। विंशतेस्तेर्डिति ।७।४।६७॥ अस्यापदस्य तेर्डिति तद्धिते लुक् स्यात् । विंशक: पट: ॥२१॥ व अवर्णेवर्णस्य ।७४।६८॥ एतदन्तस्यापदस्य तद्धिते लुक् स्यात् । दाक्षिः, चौडिः, नाभेयः, दौलेयः । अपदस्येति किम् ? ऊर्णायुः ।।२२।। अकद्रू-पाण्ड्वोरुवर्णस्यैये ।।४।६९॥ एतद्व|वर्णान्तस्य अपदस्य एये तद्धिते लुक् स्यात् । जाम्बेय: । कवादिवर्जन किम् ? काद्रवेय:, शुभ्रादिभ्यः [६।१।७३] इत्येयण् । पाण्डवेयः ॥२३॥ अस्वयम्भुवोऽव् ।७४।७०॥ स्वयंभूव|वर्णान्तस्यापदस्य तद्धितेऽव् स्यात् । औपगव: । अस्वयम्भुव इति किम् ? स्वायम्भुवः ।।२४।। भृशा-ऽऽभीक्ष्ण्या-ऽविच्छेदे द्विः प्राक् तमबादेः ।७।४।७३॥ क्रियायाअवयवक्रियाणांकात्स्न्य॑भृशार्थः,+पौन:पुन्यमाभीक्ष्ण्यम्, क्रियान्तराव्यवधानमविच्छेदः, एषु द्योत्येषु पदं वाक्यं वा तमबादेः प्राग् द्वि: स्यात् । लुनीहि लुनीहीत्येवाऽयं लुनाति, भोजं भोजं याति, प्रपचति प्रपचति ।।२५।। नानावधारणे।७४।७४॥ नानाभूतानामियत्तापरिच्छेदे गम्ये शब्दो द्वि: स्यात् । अस्मात् कार्षापणादिह भवद्भ्यां माषं माषं देहि ।।२६।। आधिक्या-ऽऽनुपूर्ये ।७।४।७५॥ एतद्वृत्ति द्वि: स्यात् । नमो नमः, मूले मूले स्थूला: ।।२७|| सामीप्येऽधोऽध्युपरि ७४।७९॥ एते सामीप्येऽर्थे द्वि: स्युः । अधोऽध:, अध्यधि, उपर्युपरि ग्रामम् ॥२८|| Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy