SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ (३२) ज्वल-ह्वल-झल-ग्लास्ना-वनू-वम-नमोऽनुपसर्गस्य वा (३३) छदेरिस् - मन् त्रटू-कौ (३४) एकोपसर्गस्य च घे चतुर्थाध्याये द्वितीयः पादः (३५) उपान्त्यस्याऽसमान लोपि-शास्वृदितो ङे (३६) भ्राज-भास - भाष-दीपपीड - जीव-मील - कणरण-वण-भण-श्रण -- -लुट - लुप-लपां नवा हेठ(३७) ऋदृवर्णस्य (३८) जिघ्रतेरि: (३९) तिष्ठते: (४०) ऊद् दुषो णौ (४१) चित्ते वा (४२) गोहः स्वरे (४३) भुवो वः परोक्षा -ऽद्यतन्योः (४४) गम-हन-जन-खन-घसः स्वरेऽनङ क्ङिति लुक् (४५) नो व्यञ्जनस्याऽनुदितः (४६) अञ्चोऽनर्चायाम् (४७) लङ्गि कम्प्योरुपतापाऽङ्गविकृत्योः Jain Education International (४८) भञ्जे वा (४९) दंश - सञ्जः शवि (५०) अकट्- घिनोश्च रञ्जेः (५१) णौ मृगरमणे (५२) घञि भाव - करणे (५३) स्यदो जवे (५४) दशना -ऽवोदैधौद्मप्रश्रथ - हिमश्रथम् (५५) यमि-रमि- नमि-गमिहनि मनि वनति - तना देर्धुटि क्ङिति (५६) यपि (५७) वा मः (५८) गमां कौ (५९) न तिकि दीर्घश्च (६०) आ: खनि - सनि-जन : (६१) सनि (६२) ये नवा (६३) तन: क्ये (६४) तौ सनस्तिकि ४१ (६५) वन्याङ् पञ्चमस्य (६६) अपाच्चायश्चिः क्तौ (६७) ह्लादो ह्लद् क्तयोश्च (६८) ॠ - ल्वादेरेषां तो नोऽप्रः For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy